०३०

सर्वाष् टीकाः ...{Loading}...

०१ मृत्युदूता अमून् नयत

विश्वास-प्रस्तुतिः ...{Loading}...

मृत्युदूता अमून् नयत
यमदूता अपोम्भत ।
परः सहस्रा हन्यन्तां
तृणेढ्व् एनान् मत्यं भवस्य ॥ (Bhatt. martyaṃ bhavaśca)

०२ साध्या एकं जालदण्डम्

विश्वास-प्रस्तुतिः ...{Loading}...

साध्या एकं जालदण्डम्
उद्यत्य यन्त्य् ओजसा ।
रुद्रा द्वितीयं वसवस् तृतीयम्
आदित्यैर् एक उद्यतः ॥

०३ विश्वे देवा उपरिष्टाद्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे देवा उपरिष्टाद्
उब्जन्तो यन्त्व् ओजसा ।
मध्येन घ्नन्तो यन्तु
सेनाम् अङ्गिरसो वधैः ॥

०४ वनस्पतीन् वानस्पत्यान् ओषधीर्

विश्वास-प्रस्तुतिः ...{Loading}...

वनस्पतीन् वानस्पत्यान्
ओषधीर् उत वीरुधः ।
द्विपाच् चतुष्पाद् इष्णामि
यथा सेनाम् अमूं हनत् ॥

०५ गन्धर्वाप्सरसो देवान् सर्पान्

विश्वास-प्रस्तुतिः ...{Loading}...

गन्धर्वाप्सरसो देवान्
सर्पान् पुण्यजनान् पितॄन् ।
दृष्टान् अदृष्टान् इष्णामि (Bhatt. dṛṣṭāṃ)
यथा सेनाम् अमूं हनत् ॥

०६ मृत्युपाशा इमे युक्ता

विश्वास-प्रस्तुतिः ...{Loading}...

मृत्युपाशा इमे युक्ता
यान् आक्रम्य न मुच्यसे ।
अमुष्या हन्तु सेनाया
इदं कूटं सहस्रशः ॥ (Bhatt. sahasrahaṃ)

०७ घर्मः समिद्धो अग्निना

विश्वास-प्रस्तुतिः ...{Loading}...

घर्मः समिद्धो अग्निना-
-अयं होमः सहस्रहा ।
भवश् च पृश्निबाहुः
शर्व सेनाम् अमूं हतम् ॥ (Bhatt. sarva)

०८ मृत्योर् ओषम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

मृत्योर् ओषम् आ पद्यन्तां (Bhatt. mṛtyorāsam)
क्षुधं सेदिं वधं भयम् । (Bhatt. sedhiṃ)
इन्द्रश् चाक्षुजालाभ्यां
शर्व सेनाम् अमूं हतम् ॥ (Bhatt. sarva)

०९ पराजिताः प्र त्रसतामित्रा

विश्वास-प्रस्तुतिः ...{Loading}...

पराजिताः प्र त्रसतामित्रा
जिता धावत ब्रह्मणा ।
बृहस्पतिप्रणुत्तानां
मामीषां मोचि कश् चन ॥

१० अव पद्यन्ताम् एषाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अव पद्यन्ताम् एषाम् आयुधानि
मा शकन् प्रतिधाम् इषुम् । (Bhatt. śakaṃ)
अथैषां बहु बिभ्यताम्
इषवो घ्नन्तु मर्मणि ॥

११ सम् एनान् क्रोशताम्

विश्वास-प्रस्तुतिः ...{Loading}...

सम् एनान् क्रोशतां द्यावापृथिवी उभे
सम् अन्तरिक्षं सह देवताभिः ।
मा ज्ञातारं मा प्रतिष्ठां विदन्त (Bhatt. pratiṣṭhāmidanta)
मिथो ऽपिघ्नाना उप यन्तु मृत्युम् ॥ (read vighnānā or ‘bhighnānā?)