सर्वाष् टीकाः ...{Loading}...
०१ इन्द्रो मन्थतु मन्थिता
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो मन्थतु मन्थिता
शक्रः शूरः पुरन्दरः ।
यथा हनाम सेनाम्
अमित्राणां सहस्रशः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो मन्थतु मन्थिता
शक्रः शूरः पुरन्दरः ।
यथा हनाम सेनाम्
अमित्राणां सहस्रशः ॥
सर्वाष् टीकाः ...{Loading}...
०२ पूतिरज्जुर् उपध्मानी पूतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
पूतिरज्जुर् उपध्मानी +++(Bhatt. ubadhnānī)+++
पूतिं सेनां कृणोत्व् अमूम् । +++(Bhatt. amuṃ)+++
अग्निं धूमं परादृश्य
हृत्स्व् आ दधतां भयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पूतिरज्जुर् उपध्मानी +++(Bhatt. ubadhnānī)+++
पूतिं सेनां कृणोत्व् अमूम् । +++(Bhatt. amuṃ)+++
अग्निं धूमं परादृश्य
हृत्स्व् आ दधतां भयम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ परुषान् अमून् परुषाह्वः
विश्वास-प्रस्तुतिः ...{Loading}...
परुषान् अमून् परुषाह्वः कृणोतु
हन्त्य् एनान् वधको वधैः ।
क्षिप्रं शर इव भज्यन्तां
बृहज्जालेन संजिताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
परुषान् अमून् परुषाह्वः कृणोतु
हन्त्य् एनान् वधको वधैः ।
क्षिप्रं शर इव भज्यन्तां
बृहज्जालेन संजिताः ॥
सर्वाष् टीकाः ...{Loading}...
०४ अमून् अश्वत्थ नि
विश्वास-प्रस्तुतिः ...{Loading}...
अमून् अश्वत्थ नि शृणीहि
खादामून् खदिराजिरम् ।
ताजद्भङ्ग इव भज्यन्तां
बृहज्जालेन संजिताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अमून् अश्वत्थ नि शृणीहि
खादामून् खदिराजिरम् ।
ताजद्भङ्ग इव भज्यन्तां
बृहज्जालेन संजिताः ॥
सर्वाष् टीकाः ...{Loading}...
०५ अन्तरिक्षं जालम् आसीज्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तरिक्षं जालम् आसीज्
जालदण्डा दिशो महीः ।
तेनाभिदाय सेनाम्
इन्द्रो दस्यून् अपावपत् ॥ +++(Bhatt. upāvapat)+++
मूलम् ...{Loading}...
मूलम् (GR)
अन्तरिक्षं जालम् आसीज्
जालदण्डा दिशो महीः ।
तेनाभिदाय सेनाम्
इन्द्रो दस्यून् अपावपत् ॥ +++(Bhatt. upāvapat)+++
सर्वाष् टीकाः ...{Loading}...
०६ बृहत् ते जालम्
विश्वास-प्रस्तुतिः ...{Loading}...
बृहत् ते जालं बृहत इन्द्र शूर +++(Bhatt. bṛha te … śūraḥ)+++
सहस्रार्घस्य शतवीर्यस्य ।
तेना न्य् उब्ज मघवन्न् अमित्रान् +++(Bhatt. amitrā)+++
शश्वतीभ्यः समाभ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहत् ते जालं बृहत इन्द्र शूर +++(Bhatt. bṛha te … śūraḥ)+++
सहस्रार्घस्य शतवीर्यस्य ।
तेना न्य् उब्ज मघवन्न् अमित्रान् +++(Bhatt. amitrā)+++
शश्वतीभ्यः समाभ्यः ॥
सर्वाष् टीकाः ...{Loading}...
०७ बृहत् ते जालम्
विश्वास-प्रस्तुतिः ...{Loading}...
बृहत् ते जालं बृहतश् +++(Bhatt. bṛhadda)+++
शक्रस्य वाजिनीवतः ।
तेना शतं सहस्रम् अयुतं जघान-
-इन्द्रो दस्यूनाम् अभिधाय सेनाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
बृहत् ते जालं बृहतश् +++(Bhatt. bṛhadda)+++
शक्रस्य वाजिनीवतः ।
तेना शतं सहस्रम् अयुतं जघान-
-इन्द्रो दस्यूनाम् अभिधाय सेनाम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ अयं लोको जालम्
विश्वास-प्रस्तुतिः ...{Loading}...
अयं लोको जालम् आसीच्
छक्रस्य महतो महान् ।
तेनाहम् इन्द्रजालेन
तमसामून् अभि दधामि सर्वान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं लोको जालम् आसीच्
छक्रस्य महतो महान् ।
तेनाहम् इन्द्रजालेन
तमसामून् अभि दधामि सर्वान् ॥
सर्वाष् टीकाः ...{Loading}...
०९ सेदिर् उग्रावर्तिर् आर्तिश्
विश्वास-प्रस्तुतिः ...{Loading}...
सेदिर् उग्रावर्तिर्
आर्तिश् चानपवाचना ।
श्रमस् तन्द्रीश् च मोहश् च
तैर् अमून् अभि दधामि सर्वान् ॥ +++(Bhatt. tainamūn)+++
मूलम् ...{Loading}...
मूलम् (GR)
सेदिर् उग्रावर्तिर्
आर्तिश् चानपवाचना ।
श्रमस् तन्द्रीश् च मोहश् च
तैर् अमून् अभि दधामि सर्वान् ॥ +++(Bhatt. tainamūn)+++
सर्वाष् टीकाः ...{Loading}...
१० मृत्यवे अमून् प्र
विश्वास-प्रस्तुतिः ...{Loading}...
मृत्यवे अमून् प्र यच्छामि +++(Bhatt. mṛtyavemūṃ)+++
मृत्युपाशैर् अमी सिताः । +++(Bhatt. śitāḥ)+++
मृत्योर् ये अघला दूतास् +++(Bhatt. aghalā)+++
तेभ्य एनान् प्रति नयामि बद्ध्वा ॥ +++(Bhatt. baddhān)+++
मूलम् ...{Loading}...
मूलम् (GR)
मृत्यवे अमून् प्र यच्छामि +++(Bhatt. mṛtyavemūṃ)+++
मृत्युपाशैर् अमी सिताः । +++(Bhatt. śitāḥ)+++
मृत्योर् ये अघला दूतास् +++(Bhatt. aghalā)+++
तेभ्य एनान् प्रति नयामि बद्ध्वा ॥ +++(Bhatt. baddhān)+++