सर्वाष् टीकाः ...{Loading}...
०१ अयं प्रतिसरो मणिर्
विश्वास-प्रस्तुतिः ...{Loading}...
अयं प्रतिसरो मणिर्
वीरो वीराय बध्यते ।
वीर्यावान्त् सपत्नहा शूरवीरः
परिपाणः सुमङ्गलः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं प्रतिसरो मणिर्
वीरो वीराय बध्यते ।
वीर्यावान्त् सपत्नहा शूरवीरः
परिपाणः सुमङ्गलः ॥
सर्वाष् टीकाः ...{Loading}...
०२ अयं मणिः सपत्नहा
विश्वास-प्रस्तुतिः ...{Loading}...
अयं मणिः सपत्नहा सुवीरः
सहस्वान् वाजी सहमान उग्रः ।
प्रत्यक् कृत्या दूषयन्न् एतु वीरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं मणिः सपत्नहा सुवीरः
सहस्वान् वाजी सहमान उग्रः ।
प्रत्यक् कृत्या दूषयन्न् एतु वीरः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अनेनेन्द्रो मणिना वृत्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
अनेनेन्द्रो मणिना वृत्रम् अहन्न्
अनेनासुरान् पराभावयन् मनीषी ।
अनेन द्यावापृथिवी उभे अजयद्
अनेनाजयत् प्रदिशश् चतस्रः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनेनेन्द्रो मणिना वृत्रम् अहन्न्
अनेनासुरान् पराभावयन् मनीषी ।
अनेन द्यावापृथिवी उभे अजयद्
अनेनाजयत् प्रदिशश् चतस्रः ॥
सर्वाष् टीकाः ...{Loading}...
०४ अयं स्राक्त्यो मणिः
विश्वास-प्रस्तुतिः ...{Loading}...
अयं स्राक्त्यो मणिः
प्रतीवर्तः प्रतिसरः ।
ओजस्वान् विमृधो मणिः
सो अस्मान् पातु विश्वतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं स्राक्त्यो मणिः
प्रतीवर्तः प्रतिसरः ।
ओजस्वान् विमृधो मणिः
सो अस्मान् पातु विश्वतः ॥
सर्वाष् टीकाः ...{Loading}...
०५ तद् अग्निर् आह
विश्वास-प्रस्तुतिः ...{Loading}...
तद् अग्निर् आह तद् उ सोम आह
बृहस्पतिः सविता तद् इन्द्रः ।
ते ते देवाः पुरोहिताः प्रतीचीः
कृत्याः प्रतिसरैर् अजन्तु ॥ (Bhatt. pratisarau rujantu)
मूलम् ...{Loading}...
मूलम् (GR)
तद् अग्निर् आह तद् उ सोम आह
बृहस्पतिः सविता तद् इन्द्रः ।
ते ते देवाः पुरोहिताः प्रतीचीः
कृत्याः प्रतिसरैर् अजन्तु ॥ (Bhatt. pratisarau rujantu)
सर्वाष् टीकाः ...{Loading}...
०६ अन्तर् दधे द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तर् दधे द्यावापृथिवी
उताहर् उत सूर्यम् ।
उतेमं ब्रह्मणस्पतिं
ते ते देवाः पुरोहिताः प्रतीचीः
कृत्याः प्रतिसरैर् अजन्तु ॥ (Bhatt. pratisarau rujantu)
मूलम् ...{Loading}...
मूलम् (GR)
अन्तर् दधे द्यावापृथिवी
उताहर् उत सूर्यम् ।
उतेमं ब्रह्मणस्पतिं
ते ते देवाः पुरोहिताः प्रतीचीः
कृत्याः प्रतिसरैर् अजन्तु ॥ (Bhatt. pratisarau rujantu)
सर्वाष् टीकाः ...{Loading}...
०७ ये स्राक्त्यं मणिम्
विश्वास-प्रस्तुतिः ...{Loading}...
ये स्राक्त्यं मणिं
जना वर्माणि कृण्वते ।
सूर्यो दिवम् इवारुह्य
वि कृत्या बाधते वशी ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये स्राक्त्यं मणिं
जना वर्माणि कृण्वते ।
सूर्यो दिवम् इवारुह्य
वि कृत्या बाधते वशी ॥
सर्वाष् टीकाः ...{Loading}...
०८ स्राक्त्येन मणिन ऋषिणेव
विश्वास-प्रस्तुतिः ...{Loading}...
स्राक्त्येन मणिन
ऋषिणेव मनीषिणा ।
अजैषं सर्वाः पृतना
वि मृधो हन्मि रक्षसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्राक्त्येन मणिन
ऋषिणेव मनीषिणा ।
अजैषं सर्वाः पृतना
वि मृधो हन्मि रक्षसः ॥
सर्वाष् टीकाः ...{Loading}...
०९ याः कृत्या आङ्गिरसीर्
विश्वास-प्रस्तुतिः ...{Loading}...
याः कृत्या आङ्गिरसीर्
याः कृत्या आसुरीर् उत ।
कृत्या याः स्वयंकृता
या उ चान्येभिर् आभृताः ।
उभयीस् ताः परा यन्तु
परावतं नवतिं नाव्या अति ॥ (Bhatt. nāvyāyati)
मूलम् ...{Loading}...
मूलम् (GR)
याः कृत्या आङ्गिरसीर्
याः कृत्या आसुरीर् उत ।
कृत्या याः स्वयंकृता
या उ चान्येभिर् आभृताः ।
उभयीस् ताः परा यन्तु
परावतं नवतिं नाव्या अति ॥ (Bhatt. nāvyāyati)
सर्वाष् टीकाः ...{Loading}...
१० अस्मै मणिं वर्म
विश्वास-प्रस्तुतिः ...{Loading}...
अस्मै मणिं वर्म बध्नन्तु देवा
इन्द्रो विष्णुः सविता रुद्रो अग्निः ।
प्रजापतिः परमेष्ठी विराड्
वैश्वानर ऋषयश् च सर्वे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्मै मणिं वर्म बध्नन्तु देवा
इन्द्रो विष्णुः सविता रुद्रो अग्निः ।
प्रजापतिः परमेष्ठी विराड्
वैश्वानर ऋषयश् च सर्वे ॥