०२५

सर्वाष् टीकाः ...{Loading}...

०१ य इन्द्र इव

विश्वास-प्रस्तुतिः ...{Loading}...

य इन्द्र इव देवेष्व्
एति गोषु विवावदत् ।
तस्य ऋषभस्याङ्गानि
ब्रह्मा सं स्तौतु भद्रया ॥

०२ पार्श्वे आस्ताम् अनुमत्या

विश्वास-प्रस्तुतिः ...{Loading}...

पार्श्वे आस्ताम् अनुमत्या
भगस्यास्ताम् अनूवृजौ । (Bhatt. anuvṛjau)
अष्ठीवन्ताव् अब्रवीन् मित्रो
ममैतौ केवलाव् इति ॥ (Bhatt. mamaito)

०३ भसद् आसीद् आदित्यानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

भसद् आसीद् आदित्यानां
श्रोणी आस्तां बृहस्पतेः ।
पुच्छं वातस्य देवस्य
तेन धूनोत्य् ओषधीः ॥

०४ क्रोड आसीज् जामिशंसस्य

विश्वास-प्रस्तुतिः ...{Loading}...

क्रोड आसीज् जामिशंसस्य (Bhatt. āsīrjāmisaṃsasya)
सोमस्य कलशो धृतः । (Bhatt. dṛtaḥ)
उत्थातुर् अब्रुवन् पदो
यद् ऋषभं व्यकल्पयन् ॥

०५ गुदा आसन् सिनीवाल्याः

विश्वास-प्रस्तुतिः ...{Loading}...

गुदा आसन् सिनीवाल्याः
सूर्यायास् त्वचम् अब्रुवन् ।
देवाः संगत्य यत् सर्व
ऋषभं व्यकल्पयन् ॥

०६ ते कुष्ठिकाः सरमायै

विश्वास-प्रस्तुतिः ...{Loading}...

ते कुष्ठिकाः सरमायै (Bhatt. svaramāyai)
कूर्मेभ्यो अदधुः शफान् । (Bhatt. śaphāṃ)
ऊबध्यम् अस्य कीटेभ्यश्
श्ववर्तेभ्यो अधारयन् ॥ (Bhatt. śaparttebhyo)

०७ शृङ्गाभ्यां रक्ष ऋषत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

शृङ्गाभ्यां रक्ष ऋषत्य्
अरातिं हन्ति चक्षुषा ।
शृणोति भद्रं कर्णाभ्यां
गवां यः पतिर् अघ्न्यः ॥

०८ शतयाजं स यजते

विश्वास-प्रस्तुतिः ...{Loading}...

शतयाजं स यजते (Bhatt. śatayātaṃ sejate)
नैनं दुन्वन्त्य् अग्नयः । (Bhatt. nṛṇvanty)
जिन्वन्ति सर्वे तं देवा
यो ब्राह्मण ऋषभम् आ जुहोति ॥

०९ ब्राह्मणाय वृषभं दत्त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

ब्राह्मणाय वृषभं दत्त्वा (Bhatt. brāhmaṇa ṛṣabhaṃ)
वरीयः कृणुते मनः ।
पुष्टिं सो अघ्न्यानां
स्वे गोष्ठे वि पश्यतु ॥ (Bhatt. aghnyānāsme)

१० गावः सन्तु प्रजाः

विश्वास-प्रस्तुतिः ...{Loading}...

गावः सन्तु प्रजाः सन्त्व्
अथो अस्तु तनूबलम् ।
सर्वं तद् अनु मन्यन्तां
देवा ऋषभदायिने ॥