सर्वाष् टीकाः ...{Loading}...
०१ एकं पदं नोत्
विश्वास-प्रस्तुतिः ...{Loading}...
एकं पदं नोत् खिदति
सलिलाद् धंस उत्पतन् । +++(Bhatt. utpataṃ)+++
यद् अङ्ग स तम् उत्खिदेन्
नैवाद्य न श्वो
न रात्री नाहः स्यान् +++(Bhatt. utkhidenvaivādya na śce rātrī nāha)+++
न प्रज्ञायैति किं चन ॥
मूलम् ...{Loading}...
मूलम् (GR)
एकं पदं नोत् खिदति
सलिलाद् धंस उत्पतन् । +++(Bhatt. utpataṃ)+++
यद् अङ्ग स तम् उत्खिदेन्
नैवाद्य न श्वो
न रात्री नाहः स्यान् +++(Bhatt. utkhidenvaivādya na śce rātrī nāha)+++
न प्रज्ञायैति किं चन ॥
सर्वाष् टीकाः ...{Loading}...
०२ अष्टाचक्रं वर्तत एकनेमि
विश्वास-प्रस्तुतिः ...{Loading}...
अष्टाचक्रं वर्तत एकनेमि
सहस्राक्षरं प्र पुरो नि पश्चात् ।
अर्धेनेदं परि बभूव विश्वं
यद् अस्यार्धं कतमः स केतुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अष्टाचक्रं वर्तत एकनेमि
सहस्राक्षरं प्र पुरो नि पश्चात् ।
अर्धेनेदं परि बभूव विश्वं
यद् अस्यार्धं कतमः स केतुः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यो अस्य विश्वजन्मन
विश्वास-प्रस्तुतिः ...{Loading}...
यो अस्य विश्वजन्मन
ईशे सर्वस्य चेष्टतः ।
अन्येषु क्षिप्रधन्वने
तस्मै प्राण नमो ऽस्तु ते ॥ +++(Bhatt. namostu)+++
मूलम् ...{Loading}...
मूलम् (GR)
यो अस्य विश्वजन्मन
ईशे सर्वस्य चेष्टतः ।
अन्येषु क्षिप्रधन्वने
तस्मै प्राण नमो ऽस्तु ते ॥ +++(Bhatt. namostu)+++
सर्वाष् टीकाः ...{Loading}...
०४ यो अस्य सर्वजन्मन
विश्वास-प्रस्तुतिः ...{Loading}...
यो अस्य सर्वजन्मन
ईशे विश्वस्य चेष्टतः ।
अतन्द्रो ब्रह्मणा धीरः
प्राणो माम् अभि रक्षतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो अस्य सर्वजन्मन
ईशे विश्वस्य चेष्टतः ।
अतन्द्रो ब्रह्मणा धीरः
प्राणो माम् अभि रक्षतु ॥
सर्वाष् टीकाः ...{Loading}...
०५ ऊर्ध्वः सुप्तेषु जागार
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्ध्वः सुप्तेषु जागार
ननु तीर्यङ् नि पद्यते ।
न सुप्तम् अस्य सुप्तेष्व्
अनु शुश्राव कश् चन ॥ +++(Bhatt. suśrāva)+++
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्ध्वः सुप्तेषु जागार
ननु तीर्यङ् नि पद्यते ।
न सुप्तम् अस्य सुप्तेष्व्
अनु शुश्राव कश् चन ॥ +++(Bhatt. suśrāva)+++
सर्वाष् टीकाः ...{Loading}...
०६ प्राण मा मत्
विश्वास-प्रस्तुतिः ...{Loading}...
प्राण मा मत् पर्यावृतो +++(Bhatt. māvat)+++
न मद् अन्यो भविष्यसि । +++(Bhatt. vadanyo)+++
अपां गर्भम् इव जीवसे
प्राण बध्नामि त्वा मयि ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राण मा मत् पर्यावृतो +++(Bhatt. māvat)+++
न मद् अन्यो भविष्यसि । +++(Bhatt. vadanyo)+++
अपां गर्भम् इव जीवसे
प्राण बध्नामि त्वा मयि ॥