सर्वाष् टीकाः ...{Loading}...
०१ प्राणाय नमो यस्य
विश्वास-प्रस्तुतिः ...{Loading}...
प्राणाय नमो
यस्य सर्वम् इदं वशे ।
यो भूतः सर्वस्येश्वरो
यस्मिन् सर्वं प्रतिष्ठितम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राणाय नमो
यस्य सर्वम् इदं वशे ।
यो भूतः सर्वस्येश्वरो
यस्मिन् सर्वं प्रतिष्ठितम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ नमस् ते प्राण
विश्वास-प्रस्तुतिः ...{Loading}...
नमस् ते प्राण क्रन्दाय
नमस् ते स्तनयित्नवे ।
नमस् ते अस्तु विद्युते
नमस् ते प्राण वर्षते ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमस् ते प्राण क्रन्दाय
नमस् ते स्तनयित्नवे ।
नमस् ते अस्तु विद्युते
नमस् ते प्राण वर्षते ॥
सर्वाष् टीकाः ...{Loading}...
०३ यत् प्राण ऋताव्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् प्राण ऋताव् आगते
अभिक्रन्दत्य् ओषधीः ।
प्र वीयन्ते गर्भं दधते
अथो बह्वीर् वि जायन्ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् प्राण ऋताव् आगते
अभिक्रन्दत्य् ओषधीः ।
प्र वीयन्ते गर्भं दधते
अथो बह्वीर् वि जायन्ते ॥
सर्वाष् टीकाः ...{Loading}...
०४ यत् प्राण स्तनयित्नुना
विश्वास-प्रस्तुतिः ...{Loading}...
यत् प्राण स्तनयित्नुना-
-अभिक्रन्दत्य् ओषधीः ।
सर्वं तदा प्र मोदते
यद् उ किं च भूम्याम् अधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् प्राण स्तनयित्नुना-
-अभिक्रन्दत्य् ओषधीः ।
सर्वं तदा प्र मोदते
यद् उ किं च भूम्याम् अधि ॥
सर्वाष् टीकाः ...{Loading}...
०५ यदा प्राणो अभ्यक्रन्दीद्
विश्वास-प्रस्तुतिः ...{Loading}...
यदा प्राणो अभ्यक्रन्दीद्
वर्षेण स्तनयित्नुना ।
पशवस् तत् प्र मोदन्ते
महो वै नो भविष्यति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदा प्राणो अभ्यक्रन्दीद्
वर्षेण स्तनयित्नुना ।
पशवस् तत् प्र मोदन्ते
महो वै नो भविष्यति ॥
सर्वाष् टीकाः ...{Loading}...
०६ अभिवृष्टा ओषधयः प्राणेन
विश्वास-प्रस्तुतिः ...{Loading}...
अभिवृष्टा ओषधयः
प्राणेन सम् अवादिरन् ।
आयुर् वै नः प्रातीतरत्
सर्वा नः सुरभीर् अकः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभिवृष्टा ओषधयः
प्राणेन सम् अवादिरन् ।
आयुर् वै नः प्रातीतरत्
सर्वा नः सुरभीर् अकः ॥
सर्वाष् टीकाः ...{Loading}...
०७ नमस् ते प्राण
विश्वास-प्रस्तुतिः ...{Loading}...
नमस् ते प्राण प्राणते
नमो अस्त्व् अपानते ।
प्रतीचीनाय ते नमः
पराचीनाय ते नमः
सर्वस्मै त इदं नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमस् ते प्राण प्राणते
नमो अस्त्व् अपानते ।
प्रतीचीनाय ते नमः
पराचीनाय ते नमः
सर्वस्मै त इदं नमः ॥
सर्वाष् टीकाः ...{Loading}...
०८ नमस् ते अस्त्व्
विश्वास-प्रस्तुतिः ...{Loading}...
नमस् ते अस्त्व् आयते
नमो अस्तु परायते ।
नमस् ते प्राण तिष्ठत
आसीनायोत ते नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमस् ते अस्त्व् आयते
नमो अस्तु परायते ।
नमस् ते प्राण तिष्ठत
आसीनायोत ते नमः ॥
सर्वाष् टीकाः ...{Loading}...
०९ या ते प्राण
विश्वास-प्रस्तुतिः ...{Loading}...
या ते प्राण प्रिया तनू
या वा ते प्राण प्रेयसी ।
अथो यद् भेषजं तव
तस्य नो धेहि जीवसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
या ते प्राण प्रिया तनू
या वा ते प्राण प्रेयसी ।
अथो यद् भेषजं तव
तस्य नो धेहि जीवसे ॥
सर्वाष् टीकाः ...{Loading}...
१० प्राणः प्रजा अनु
विश्वास-प्रस्तुतिः ...{Loading}...
प्राणः प्रजा अनु वस्ते (Bhatt. anu paste, Barret anūpāste)
पिता पुत्रम् इव प्रियम् ।
प्राणो ह सर्वस्येश्वरो (Bhatt. prāṇe)
यच् च प्राणति यच् च न ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राणः प्रजा अनु वस्ते (Bhatt. anu paste, Barret anūpāste)
पिता पुत्रम् इव प्रियम् ।
प्राणो ह सर्वस्येश्वरो (Bhatt. prāṇe)
यच् च प्राणति यच् च न ॥