सर्वाष् टीकाः ...{Loading}...
०१ केवलीन्द्राय दुदुहे हि
विश्वास-प्रस्तुतिः ...{Loading}...
केवलीन्द्राय दुदुहे हि गृष्टिर्
वशं पीयूषं प्रथमं दुहाना ।
अथातर्पयच् चतुरश् चतुर्धा
देवान् मनुष्याꣳ असुरान् उतर्षीन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
केवलीन्द्राय दुदुहे हि गृष्टिर्
वशं पीयूषं प्रथमं दुहाना ।
अथातर्पयच् चतुरश् चतुर्धा
देवान् मनुष्याꣳ असुरान् उतर्षीन् ॥
सर्वाष् टीकाः ...{Loading}...
०२ अष्टेन्द्रस्य षड् यमस्य
विश्वास-प्रस्तुतिः ...{Loading}...
अष्टेन्द्रस्य षड् यमस्य
ऋषीणां सप्त सप्तधा ।
अपो मनुष्यान् ओषधीस्
तान् उ पञ्चानु सेचिरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अष्टेन्द्रस्य षड् यमस्य
ऋषीणां सप्त सप्तधा ।
अपो मनुष्यान् ओषधीस्
तान् उ पञ्चानु सेचिरे ॥
सर्वाष् टीकाः ...{Loading}...
०३ को नु गौः
विश्वास-प्रस्तुतिः ...{Loading}...
को नु गौः क एकर्षिः
किम् उ साम का आशिषः ।
यक्ष्मं पृथिव्याम् एकवृद्
एकर्तुः कतमो नु सः ॥
मूलम् ...{Loading}...
मूलम् (GR)
को नु गौः क एकर्षिः
किम् उ साम का आशिषः ।
यक्ष्मं पृथिव्याम् एकवृद्
एकर्तुः कतमो नु सः ॥
सर्वाष् टीकाः ...{Loading}...
०४ एको गौर् एक
विश्वास-प्रस्तुतिः ...{Loading}...
एको गौर् एक एकर्षिर्
एकं सामैकधाशिषः ।
यक्ष्मं पृथिव्याम् एकवृद्
एकर्तुर् नाति रिच्यते ॥
मूलम् ...{Loading}...
मूलम् (GR)
एको गौर् एक एकर्षिर्
एकं सामैकधाशिषः ।
यक्ष्मं पृथिव्याम् एकवृद्
एकर्तुर् नाति रिच्यते ॥