सर्वाष् टीकाः ...{Loading}...
०१ ओषधीनाम् अहं वृण
विश्वास-प्रस्तुतिः ...{Loading}...
ओषधीनाम् अहं वृण
उर्वरीर् इव साधुया ।
नयाम्य् अर्वतीर् इव-
-अहे निर् ऐतु ते विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ओषधीनाम् अहं वृण
उर्वरीर् इव साधुया ।
नयाम्य् अर्वतीर् इव-
-अहे निर् ऐतु ते विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यद् अग्नौ सूर्ये
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अग्नौ सूर्ये विषं
पृथिव्याम् ओषधीषु यत् ।
कान्दाविषं कनिक्लकं +++(Bhatt. kaniklaka)+++
निर् ऐत्व् ऐतु ते वहिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अग्नौ सूर्ये विषं
पृथिव्याम् ओषधीषु यत् ।
कान्दाविषं कनिक्लकं +++(Bhatt. kaniklaka)+++
निर् ऐत्व् ऐतु ते वहिः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अङ्गादङ्गात् प्र च्यावय
विश्वास-प्रस्तुतिः ...{Loading}...
अङ्गादङ्गात् प्र च्यावय
हृदयं परि वर्जय ।
अधा विषस्य यत् तेजो
अवाचीनं तद् एतु ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
अङ्गादङ्गात् प्र च्यावय
हृदयं परि वर्जय ।
अधा विषस्य यत् तेजो
अवाचीनं तद् एतु ते ॥
सर्वाष् टीकाः ...{Loading}...
०४ अग्ने त्रायस्व विमदम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने त्रायस्व विमदं नयेमं
पुनर् धेहि जीवसे जातवेदः ।
मा ते हेडांसि दुरिताव गन्म
माहिर् वधीद् विषतः पुरुषं नः ॥ +++(Bhatt. viṣitaḥ)+++
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने त्रायस्व विमदं नयेमं
पुनर् धेहि जीवसे जातवेदः ।
मा ते हेडांसि दुरिताव गन्म
माहिर् वधीद् विषतः पुरुषं नः ॥ +++(Bhatt. viṣitaḥ)+++
सर्वाष् टीकाः ...{Loading}...
०५ ये अग्निजा ओषधिजा
विश्वास-प्रस्तुतिः ...{Loading}...
ये अग्निजा ओषधिजा अहीनां
ये अभ्रजा विद्युत आ बभूवुः ।
तेषां जातानि बहुधा बहूनि +++(Bhatt. vahudhā)+++
तेभ्यः सर्पेभ्यो नमसा विधेम ॥ +++(Bhatt. sarvebhyo)+++
मूलम् ...{Loading}...
मूलम् (GR)
ये अग्निजा ओषधिजा अहीनां
ये अभ्रजा विद्युत आ बभूवुः ।
तेषां जातानि बहुधा बहूनि +++(Bhatt. vahudhā)+++
तेभ्यः सर्पेभ्यो नमसा विधेम ॥ +++(Bhatt. sarvebhyo)+++
सर्वाष् टीकाः ...{Loading}...
०६ तौदी नामासि कन्या
विश्वास-प्रस्तुतिः ...{Loading}...
तौदी नामासि कन्या
घृताची नाम वा असि ।
अधस्पदेन ते पदोर्
आ ददे विषदूषणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तौदी नामासि कन्या
घृताची नाम वा असि ।
अधस्पदेन ते पदोर्
आ ददे विषदूषणम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ आरे अभूद् विषम्
विश्वास-प्रस्तुतिः ...{Loading}...
आरे अभूद् विषम् अरौद्
विषे विषम् अप्राग् अपि ।
अग्निर् अहेर् निर् अधाग् विषं सोमो निर् अणयीत् । +++(Bhatt. aṇait)+++
दंष्टारम् अन्व् अगाद् विषम् अहिर् अमृत ॥ +++(Bhatt. daṃṣṭrāramanagād)+++
मूलम् ...{Loading}...
मूलम् (GR)
आरे अभूद् विषम् अरौद्
विषे विषम् अप्राग् अपि ।
अग्निर् अहेर् निर् अधाग् विषं सोमो निर् अणयीत् । +++(Bhatt. aṇait)+++
दंष्टारम् अन्व् अगाद् विषम् अहिर् अमृत ॥ +++(Bhatt. daṃṣṭrāramanagād)+++