०१४

सर्वाष् टीकाः ...{Loading}...

०१ तस्यामृतस्येमं बलं पुरुषम्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्यामृतस्येमं बलं
पुरुषं पारयामसि ।
अथो कृणोमि भेषजं
यथासच् छतहायनः ॥

०२ वराहो वेद वीरुधम्

विश्वास-प्रस्तुतिः ...{Loading}...

वराहो वेद वीरुधं
नकुलो वेद भेषजीः ।
गन्धर्वाः सर्पा या विदुस्
ता इहा यन्त्व् ओषधीः ॥

०३ याः सुपर्णा आङ्गिरसीर्

विश्वास-प्रस्तुतिः ...{Loading}...

याः सुपर्णा आङ्गिरसीर्
दिव्या या रघटो विदुः ।
वयांसि हंसा या विदुर्
याश् च सर्वे पतत्रिणः ।
मृगा या विदुर् ओषधीस्
ता अस्मा अवसे हुवे ॥

०४ यावतीनाम् ओषधीनां गावः

विश्वास-प्रस्तुतिः ...{Loading}...

यावतीनाम् ओषधीनां
गावः प्राश्नन्त्य् अघ्न्या
यावतीनाम् अजावयः ।
तावतीर् विश्वभेषजीर्
आ भरामि त्वाम् अभि ॥

०५ यावतीषु मनुष्या भेषजम्

विश्वास-प्रस्तुतिः ...{Loading}...

यावतीषु मनुष्या
भेषजं भिषजो विदुः ।
तावतीस् तुभ्यम् आभृताः
शर्म यच्छन्त्व् ओषधीः ॥

०६ पुष्पवतीः प्रसूमतीः फलिनीर्

विश्वास-प्रस्तुतिः ...{Loading}...

पुष्पवतीः प्रसूमतीः
फलिनीर् अफला उत ।
संमातर इव दुह्राम्
अस्मा अरिष्टतातये ॥

०७ उत् त्वाहार्षं पञ्चशलाद्

विश्वास-प्रस्तुतिः ...{Loading}...

उत् त्वाहार्षं पञ्चशलाद्
उत् त्वा दशशलाद् उत ।
उत् त्वा यमस्य पड्वीशाद्
ओषधीभिर् अपीपरम् ॥