सर्वाष् टीकाः ...{Loading}...
०१ शिवास् ते सन्त्व्
विश्वास-प्रस्तुतिः ...{Loading}...
शिवास् ते सन्त्व् ओषधीर् अपक्रीताः
सहीयसीर् वीरुधो या अभिष्टुताः ।
अपां सरस्वतीं ज्येष्ठां त्रायन्ताम्
अस्माकं गाम् अश्वं पुरुषं पशुम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शिवास् ते सन्त्व् ओषधीर् अपक्रीताः
सहीयसीर् वीरुधो या अभिष्टुताः ।
अपां सरस्वतीं ज्येष्ठां त्रायन्ताम्
अस्माकं गाम् अश्वं पुरुषं पशुम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ मधुमन् मूलं मधुमद्
विश्वास-प्रस्तुतिः ...{Loading}...
मधुमन् मूलं मधुमद् अग्रम् आसां
मधुमन् मध्यं वीरुधां बभूव ।
मधुमत् पर्णं मधुमत् पुष्पम् आसां
मधोः संभूता अमृतस्य भक्षो
घृतम् अन्नं दुह्रते गोपुरोगवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधुमन् मूलं मधुमद् अग्रम् आसां
मधुमन् मध्यं वीरुधां बभूव ।
मधुमत् पर्णं मधुमत् पुष्पम् आसां
मधोः संभूता अमृतस्य भक्षो
घृतम् अन्नं दुह्रते गोपुरोगवम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ यावतीः कीयतीश् चेमाः
विश्वास-प्रस्तुतिः ...{Loading}...
यावतीः कीयतीश् चेमाः
पृथिव्याम् अध्य् ओषधीः ।
ता नः सहस्रपर्ण्यो
मृत्योर् मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावतीः कीयतीश् चेमाः
पृथिव्याम् अध्य् ओषधीः ।
ता नः सहस्रपर्ण्यो
मृत्योर् मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०४ वैयाघ्रो मणिर् वीरुधाम्
विश्वास-प्रस्तुतिः ...{Loading}...
वैयाघ्रो मणिर् वीरुधां
त्रायमाणो ऽभिशस्तिपाः । (Bhatt. trāyamāṇobhiśastipāḥ+)
अमीवाः सर्वा रक्षांस्य्
अप हन्त्व् अधि दूरम् अस्मत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वैयाघ्रो मणिर् वीरुधां
त्रायमाणो ऽभिशस्तिपाः । (Bhatt. trāyamāṇobhiśastipāḥ+)
अमीवाः सर्वा रक्षांस्य्
अप हन्त्व् अधि दूरम् अस्मत् ॥
सर्वाष् टीकाः ...{Loading}...
०५ सिंहस्येव स्तनथोर् ओषधीनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
सिंहस्येव स्तनथोर् ओषधीनाम्
अग्नेर् इव विजन्त आभृताभ्यः ।
गवां यक्ष्मः पुरुषाणां वीरुद्भिर्
अतिनुत्तो नाव्या एतु स्रोत्याः ॥ (Bhatt. atinukto … eta)
मूलम् ...{Loading}...
मूलम् (GR)
सिंहस्येव स्तनथोर् ओषधीनाम्
अग्नेर् इव विजन्त आभृताभ्यः ।
गवां यक्ष्मः पुरुषाणां वीरुद्भिर्
अतिनुत्तो नाव्या एतु स्रोत्याः ॥ (Bhatt. atinukto … eta)
सर्वाष् टीकाः ...{Loading}...
०६ मुमुचाना ओषधयो अग्नेर्
विश्वास-प्रस्तुतिः ...{Loading}...
मुमुचाना ओषधयो
अग्नेर् वैश्वानराद् अधि ।
भूमिं संतन्वतीर् इत
यासां राजा वनस्पतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मुमुचाना ओषधयो
अग्नेर् वैश्वानराद् अधि ।
भूमिं संतन्वतीर् इत
यासां राजा वनस्पतिः ॥
सर्वाष् टीकाः ...{Loading}...
०७ याश् चाहं वेद
विश्वास-प्रस्तुतिः ...{Loading}...
याश् चाहं वेद वीरुधो
याश् च पश्यामि चक्षुषा ।
अज्ञाता जानीमश् च या
यासु विद्मसि संभृतम् ।
सर्वाः समग्रा ओषधीर्
बोधन्तु वचसो मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
याश् चाहं वेद वीरुधो
याश् च पश्यामि चक्षुषा ।
अज्ञाता जानीमश् च या
यासु विद्मसि संभृतम् ।
सर्वाः समग्रा ओषधीर्
बोधन्तु वचसो मम ॥
सर्वाष् टीकाः ...{Loading}...
०८ या रोहन्त्य् आङ्गिरसीः
विश्वास-प्रस्तुतिः ...{Loading}...
या रोहन्त्य् आङ्गिरसीः
पर्वतेषु समेषु च
वीरुधो विश्वभेषजीः ।
ता नो मयस्वतीः शिवा
ओषधीः सन्तु शं हृदे ॥
मूलम् ...{Loading}...
मूलम् (GR)
या रोहन्त्य् आङ्गिरसीः
पर्वतेषु समेषु च
वीरुधो विश्वभेषजीः ।
ता नो मयस्वतीः शिवा
ओषधीः सन्तु शं हृदे ॥
सर्वाष् टीकाः ...{Loading}...
०९ अश्वत्थो दर्भो वीरुधाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वत्थो दर्भो वीरुधां
सोमो राजामृतं हविः ।
व्रीहिर् यवश् च भेषजौ
दिवस् पुत्राव् अमर्त्यौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्वत्थो दर्भो वीरुधां
सोमो राजामृतं हविः ।
व्रीहिर् यवश् च भेषजौ
दिवस् पुत्राव् अमर्त्यौ ॥
सर्वाष् टीकाः ...{Loading}...
१० उज् जीहीध्वे स्तनयत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
उज् जीहीध्वे स्तनयत्य्
अभिक्रन्दन्त्य् ओषधीः ।
यदा वः पृश्निमातरः
पर्जन्यो रेतसावति ॥
मूलम् ...{Loading}...
मूलम् (GR)
उज् जीहीध्वे स्तनयत्य्
अभिक्रन्दन्त्य् ओषधीः ।
यदा वः पृश्निमातरः
पर्जन्यो रेतसावति ॥