००९

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्रासोमा तपतं रक्ष

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रासोमा तपतं रक्ष उब्जतं
न्य् अर्पयतं वृषणा तमोवृधः ।
परा शृणीहि तम् अचितो न्य् ओषतं
हतं नुदेथां नि शिशीतम् अत्रिणः ॥ (Bhatt. atriṇaḥ+)

०२ इन्द्रासोमा सम् अघशंसम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रासोमा सम् अघशंसम् अभ्य् अघं
तपुर् ययस्तु चरुर् अग्निवाꣳ इव ।
ब्रह्मद्विषे क्रव्यादे घोरचक्षसे
द्वेषो धत्तम् अनवायं किमीदिने ॥

०३ इन्द्रासोमा दुष्कृतो वव्रे

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रासोमा दुष्कृतो वव्रे अन्तर्
अनारम्भणे तमसि प्र विध्यतम् ।
यथैषां नातः पुनर् एकश् चनोदयत्
तद् वाम् अस्तु सहसे मन्युमच् छवः ॥

०४ इन्द्रासोमा वर्तयतं दिवस्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रासोमा वर्तयतं दिवस् पर्य्
अग्नितप्तेभिर् युवम् अश्महन्मभिः ।
तपुर्वधेभिर् अजरेभिर् अत्रिणो
नि पर्शाने विध्यतं यन्तु निस्वरम् ॥

०५ इन्द्रासोमा प्र हरतम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रासोमा प्र हरतं दिवो वधं
सं पृथिव्या अघशंसाय तर्हणम् ।
उत् तक्षतं स्वर्यं पर्वतेभ्यो
येन रक्षो ववृधानं निजूर्वथः ॥

०६ इन्द्रासोमा परि वाम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रासोमा परि वां भूतु विश्वत
इयं मतिः कक्ष्याश्वेव वाजिना ।
यां वां होत्रां परि हिणोमि मेधया-
-इमा ब्रह्माणि नृपतीव जिन्वतम् ॥

०७ प्रति स्मरेथां तुजयद्भिर्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति स्मरेथां तुजयद्भिर् एवैर्
हतं द्रुहो रक्षसो भङ्गुरावतः ।
इन्द्रासोमा दुष्कृते मा सुगं भूद्
यो मा कदा चिद् अभिदासति द्रुहुः ॥

०८ यो मा पाकेन

विश्वास-प्रस्तुतिः ...{Loading}...

यो मा पाकेन मनसा चरन्तम्
अभिचष्टे अनृतेभिर् वचोभिः ।
आप इव काशिना संगृभीता
असन्न् अस्त्व् असत इन्द्र वक्ता ॥ (Bhatt. astāsata)

०९ ये पाकशंसं विहरन्त

विश्वास-प्रस्तुतिः ...{Loading}...

ये पाकशंसं विहरन्त एवैर्
ये वा भद्रं दूषयन्ति स्वधाभिः ।
अहये वा तान् प्रददातु सोम
आ वा दधातु निरृतेर् उपस्थे ॥

१० यो नो रसम्

विश्वास-प्रस्तुतिः ...{Loading}...

यो नो रसं दिप्सति पित्वो अग्ने
यो अश्वानां यो गवां यस् तनूनाम् ।
रिपु स्तेन स्तेयकृद् दभ्रम् एतु (Bhatt. abhram)
नि ष हीयतां तन्वा तना च ॥