सर्वाष् टीकाः ...{Loading}...
०१ इन्द्रासोमा तपतं रक्ष
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रासोमा तपतं रक्ष उब्जतं
न्य् अर्पयतं वृषणा तमोवृधः ।
परा शृणीहि तम् अचितो न्य् ओषतं
हतं नुदेथां नि शिशीतम् अत्रिणः ॥ (Bhatt. atriṇaḥ+)
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रासोमा तपतं रक्ष उब्जतं
न्य् अर्पयतं वृषणा तमोवृधः ।
परा शृणीहि तम् अचितो न्य् ओषतं
हतं नुदेथां नि शिशीतम् अत्रिणः ॥ (Bhatt. atriṇaḥ+)
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्रासोमा सम् अघशंसम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रासोमा सम् अघशंसम् अभ्य् अघं
तपुर् ययस्तु चरुर् अग्निवाꣳ इव ।
ब्रह्मद्विषे क्रव्यादे घोरचक्षसे
द्वेषो धत्तम् अनवायं किमीदिने ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रासोमा सम् अघशंसम् अभ्य् अघं
तपुर् ययस्तु चरुर् अग्निवाꣳ इव ।
ब्रह्मद्विषे क्रव्यादे घोरचक्षसे
द्वेषो धत्तम् अनवायं किमीदिने ॥
सर्वाष् टीकाः ...{Loading}...
०३ इन्द्रासोमा दुष्कृतो वव्रे
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रासोमा दुष्कृतो वव्रे अन्तर्
अनारम्भणे तमसि प्र विध्यतम् ।
यथैषां नातः पुनर् एकश् चनोदयत्
तद् वाम् अस्तु सहसे मन्युमच् छवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रासोमा दुष्कृतो वव्रे अन्तर्
अनारम्भणे तमसि प्र विध्यतम् ।
यथैषां नातः पुनर् एकश् चनोदयत्
तद् वाम् अस्तु सहसे मन्युमच् छवः ॥
सर्वाष् टीकाः ...{Loading}...
०४ इन्द्रासोमा वर्तयतं दिवस्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रासोमा वर्तयतं दिवस् पर्य्
अग्नितप्तेभिर् युवम् अश्महन्मभिः ।
तपुर्वधेभिर् अजरेभिर् अत्रिणो
नि पर्शाने विध्यतं यन्तु निस्वरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रासोमा वर्तयतं दिवस् पर्य्
अग्नितप्तेभिर् युवम् अश्महन्मभिः ।
तपुर्वधेभिर् अजरेभिर् अत्रिणो
नि पर्शाने विध्यतं यन्तु निस्वरम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ इन्द्रासोमा प्र हरतम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रासोमा प्र हरतं दिवो वधं
सं पृथिव्या अघशंसाय तर्हणम् ।
उत् तक्षतं स्वर्यं पर्वतेभ्यो
येन रक्षो ववृधानं निजूर्वथः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रासोमा प्र हरतं दिवो वधं
सं पृथिव्या अघशंसाय तर्हणम् ।
उत् तक्षतं स्वर्यं पर्वतेभ्यो
येन रक्षो ववृधानं निजूर्वथः ॥
सर्वाष् टीकाः ...{Loading}...
०६ इन्द्रासोमा परि वाम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रासोमा परि वां भूतु विश्वत
इयं मतिः कक्ष्याश्वेव वाजिना ।
यां वां होत्रां परि हिणोमि मेधया-
-इमा ब्रह्माणि नृपतीव जिन्वतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रासोमा परि वां भूतु विश्वत
इयं मतिः कक्ष्याश्वेव वाजिना ।
यां वां होत्रां परि हिणोमि मेधया-
-इमा ब्रह्माणि नृपतीव जिन्वतम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ प्रति स्मरेथां तुजयद्भिर्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रति स्मरेथां तुजयद्भिर् एवैर्
हतं द्रुहो रक्षसो भङ्गुरावतः ।
इन्द्रासोमा दुष्कृते मा सुगं भूद्
यो मा कदा चिद् अभिदासति द्रुहुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रति स्मरेथां तुजयद्भिर् एवैर्
हतं द्रुहो रक्षसो भङ्गुरावतः ।
इन्द्रासोमा दुष्कृते मा सुगं भूद्
यो मा कदा चिद् अभिदासति द्रुहुः ॥
सर्वाष् टीकाः ...{Loading}...
०८ यो मा पाकेन
विश्वास-प्रस्तुतिः ...{Loading}...
यो मा पाकेन मनसा चरन्तम्
अभिचष्टे अनृतेभिर् वचोभिः ।
आप इव काशिना संगृभीता
असन्न् अस्त्व् असत इन्द्र वक्ता ॥ (Bhatt. astāsata)
मूलम् ...{Loading}...
मूलम् (GR)
यो मा पाकेन मनसा चरन्तम्
अभिचष्टे अनृतेभिर् वचोभिः ।
आप इव काशिना संगृभीता
असन्न् अस्त्व् असत इन्द्र वक्ता ॥ (Bhatt. astāsata)
सर्वाष् टीकाः ...{Loading}...
०९ ये पाकशंसं विहरन्त
विश्वास-प्रस्तुतिः ...{Loading}...
ये पाकशंसं विहरन्त एवैर्
ये वा भद्रं दूषयन्ति स्वधाभिः ।
अहये वा तान् प्रददातु सोम
आ वा दधातु निरृतेर् उपस्थे ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये पाकशंसं विहरन्त एवैर्
ये वा भद्रं दूषयन्ति स्वधाभिः ।
अहये वा तान् प्रददातु सोम
आ वा दधातु निरृतेर् उपस्थे ॥
सर्वाष् टीकाः ...{Loading}...
१० यो नो रसम्
विश्वास-प्रस्तुतिः ...{Loading}...
यो नो रसं दिप्सति पित्वो अग्ने
यो अश्वानां यो गवां यस् तनूनाम् ।
रिपु स्तेन स्तेयकृद् दभ्रम् एतु (Bhatt. abhram)
नि ष हीयतां तन्वा तना च ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो नो रसं दिप्सति पित्वो अग्ने
यो अश्वानां यो गवां यस् तनूनाम् ।
रिपु स्तेन स्तेयकृद् दभ्रम् एतु (Bhatt. abhram)
नि ष हीयतां तन्वा तना च ॥