सर्वाष् टीकाः ...{Loading}...
०१ आ रभस्वेमाम् अमृतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
आ रभस्वेमाम् अमृतस्य श्नुष्टिम्
अच्छिद्यमाना जरदष्टिर् अस्तु ते ।
असुं त आयुः पुनर् आ भरामि
रजस् तमो मोप गा मा प्र मेष्ठाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ रभस्वेमाम् अमृतस्य श्नुष्टिम्
अच्छिद्यमाना जरदष्टिर् अस्तु ते ।
असुं त आयुः पुनर् आ भरामि
रजस् तमो मोप गा मा प्र मेष्ठाः ॥
सर्वाष् टीकाः ...{Loading}...
०२ जीवतां ज्योतिर् अभ्य्
विश्वास-प्रस्तुतिः ...{Loading}...
जीवतां ज्योतिर् अभ्य् एहि लोकम्
आ त्वा हरामि शतशारदाय ।
द्राघीय आयुः प्रतरं ते कृणोम्य्
अव मुञ्चन्तु मृत्युपाशा अशस्तीः ॥ (Bhatt. mṛtyapāśā)
मूलम् ...{Loading}...
मूलम् (GR)
जीवतां ज्योतिर् अभ्य् एहि लोकम्
आ त्वा हरामि शतशारदाय ।
द्राघीय आयुः प्रतरं ते कृणोम्य्
अव मुञ्चन्तु मृत्युपाशा अशस्तीः ॥ (Bhatt. mṛtyapāśā)
सर्वाष् टीकाः ...{Loading}...
०३ वातात् ते प्राणम्
विश्वास-प्रस्तुतिः ...{Loading}...
वातात् ते प्राणम् अविदं
सूर्याच् चक्षुर् अहं परि ।
यत् ते मनस् त्वयि तद् धारयामि
सं वित्स्वाङ्गैर् वद जिह्वयालपन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वातात् ते प्राणम् अविदं
सूर्याच् चक्षुर् अहं परि ।
यत् ते मनस् त्वयि तद् धारयामि
सं वित्स्वाङ्गैर् वद जिह्वयालपन् ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्राणेन त्वां द्विपदाम्
विश्वास-प्रस्तुतिः ...{Loading}...
प्राणेन त्वां द्विपदां चतुष्पदाम्
अग्निम् इव जातम् अभि सं धमामि ।
नमस् ते मृत्यो चक्षुषे
नमः प्राणाय ते ऽकरम् ॥ (Bhatt. tekaram)
मूलम् ...{Loading}...
मूलम् (GR)
प्राणेन त्वां द्विपदां चतुष्पदाम्
अग्निम् इव जातम् अभि सं धमामि ।
नमस् ते मृत्यो चक्षुषे
नमः प्राणाय ते ऽकरम् ॥ (Bhatt. tekaram)
सर्वाष् टीकाः ...{Loading}...
०५ अयं जीवतु मा
विश्वास-प्रस्तुतिः ...{Loading}...
अयं जीवतु मा मृत-
-इमं सम् ईरयामसि ।
कृणोम्य् अस्मै भेषजं
मृत्यो मा पुरुषं वधीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं जीवतु मा मृत-
-इमं सम् ईरयामसि ।
कृणोम्य् अस्मै भेषजं
मृत्यो मा पुरुषं वधीः ॥
सर्वाष् टीकाः ...{Loading}...
०६ जीवलां नघारिषां जीवन्तीम्
विश्वास-प्रस्तुतिः ...{Loading}...
जीवलां नघारिषां
जीवन्तीम् ओषधीम् अहम् ।
त्रायमाणां सहमानां
सहस्वतीम् अरुन्धतीम्
इह हुवे ऽस्मा अरिष्टतातये ॥ (Bhatt. huvesmā)
मूलम् ...{Loading}...
मूलम् (GR)
जीवलां नघारिषां
जीवन्तीम् ओषधीम् अहम् ।
त्रायमाणां सहमानां
सहस्वतीम् अरुन्धतीम्
इह हुवे ऽस्मा अरिष्टतातये ॥ (Bhatt. huvesmā)
सर्वाष् टीकाः ...{Loading}...
०७ अधि ब्रूहि मा
विश्वास-प्रस्तुतिः ...{Loading}...
अधि ब्रूहि मा रभथाः सृजेमं
तवैव सन्त् सर्वहाया इहास्तु ।
भवाशर्वौ मृडतं शर्म यच्छतम्
अपसिध्य दुरितं धत्तम् आयुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अधि ब्रूहि मा रभथाः सृजेमं
तवैव सन्त् सर्वहाया इहास्तु ।
भवाशर्वौ मृडतं शर्म यच्छतम्
अपसिध्य दुरितं धत्तम् आयुः ॥
सर्वाष् टीकाः ...{Loading}...
०८ देवानां हेतिः परि
विश्वास-प्रस्तुतिः ...{Loading}...
देवानां हेतिः परि त्वा वृणक्तु
पारयामि रजस उत् त्वा मृत्योर् अपीपरम् । (Bhatt. u(t) tvā)
आराद् अग्निं क्रव्यादं निरूहन् (Bhatt. niruhaṃ)
जिवातवे ते परिधिं दधामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवानां हेतिः परि त्वा वृणक्तु
पारयामि रजस उत् त्वा मृत्योर् अपीपरम् । (Bhatt. u(t) tvā)
आराद् अग्निं क्रव्यादं निरूहन् (Bhatt. niruhaṃ)
जिवातवे ते परिधिं दधामि ॥
सर्वाष् टीकाः ...{Loading}...
०९ अस्मै मृत्यो अधि
विश्वास-प्रस्तुतिः ...{Loading}...
अस्मै मृत्यो अधि ब्रूहि-
-इमं दयस्वोद् इतो ऽयम् एतु । (Bhatt. itoyam)
अरिष्टः सर्वाङ्गः सुश्रुज् जरसा
शतहायनात्मना भुजम् अश्नवत् ॥ (corr. śatahāyana ātmanā?)
मूलम् ...{Loading}...
मूलम् (GR)
अस्मै मृत्यो अधि ब्रूहि-
-इमं दयस्वोद् इतो ऽयम् एतु । (Bhatt. itoyam)
अरिष्टः सर्वाङ्गः सुश्रुज् जरसा
शतहायनात्मना भुजम् अश्नवत् ॥ (corr. śatahāyana ātmanā?)
सर्वाष् टीकाः ...{Loading}...
१० यत् ते नियानम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते नियानं रजसं
मृत्यो अनवधरिष्यम् ।
पथ इमं तस्माद् रक्षन्तो
ब्रह्मास्मै वर्म कृण्मसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते नियानं रजसं
मृत्यो अनवधरिष्यम् ।
पथ इमं तस्माद् रक्षन्तो
ब्रह्मास्मै वर्म कृण्मसि ॥