००२

सर्वाष् टीकाः ...{Loading}...

०१ रक्षन्तु त्वाग्नयो ये

विश्वास-प्रस्तुतिः ...{Loading}...

रक्षन्तु त्वाग्नयो ये अप्स्व् अन्ता
रक्षतु त्वा मनुष्या यम् इन्धते ।
वैश्वानरो रक्षतु जातवेदा
दिव्यस् त्वा मा प्र धाग् विद्युता सह ॥

०२ रक्षतु त्वा पृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

रक्षतु त्वा पृथिवी रक्षतु द्यौस्
सूर्यश् च त्वा रक्षतां चन्द्रमाश् च ।
मा त्वा क्रव्याद् अभि मंस्त-
-आरात् संकसुकाच् चर ॥

०३ अन्तरिक्षं रक्षतु देवहेत्या

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तरिक्षं रक्षतु देवहेत्या
बोधश् च त्वा प्रतीबोधश् च रक्षताम् ।
अस्वप्नश् च त्वानवद्राणश् च रक्षतां
गोपायंश् च त्वा रक्षतां जागृविश् च ॥

०४ ते त्वा रक्षन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

ते त्वा रक्षन्तु ते त्वा गोपायन्तु ते त्वांहसस् पान्तु ।
तेभ्यो नमस् तेभ्यः स्वाहा ॥

०५ जीवेभ्यस् त्वा समुदे

विश्वास-प्रस्तुतिः ...{Loading}...

जीवेभ्यस् त्वा समुदे वायुर् इन्द्रो
धाता दधातु सविता त्रायमाणः ।
मा त्वा प्राणो बलं हासीद्
असुं ते ऽनु ह्वयामसि ॥ (Bhatt. tenu)

०६ मा त्वा जम्भः

विश्वास-प्रस्तुतिः ...{Loading}...

मा त्वा जम्भः संहनुर् मा तमो विदन् (Bhatt. vidaṃ)
मा जिह्वा बर्हिः प्रमयुः कथा स्याः । (Bhatt. varhiḥ)
उत् त्वादित्या वसवो भरन्तु-
-उद् इन्द्राग्नी स्वस्तये ॥

०७ अयं देवा इहैवास्त्व्

विश्वास-प्रस्तुतिः ...{Loading}...

अयं देवा इहैवास्त्व्
अयं मामुत्र गाद् इतः ।
इमं सहस्रवीर्येण
मृत्योर् उत् पारयामसि ॥

०८ उत् त्वा मृत्योर्

विश्वास-प्रस्तुतिः ...{Loading}...

उत् त्वा मृत्योर् अपीपरं
सं धमन्तु वयोधसः । (Bhatt. dhamanta)
मा त्वा व्यस्तकेश्यो
मा त्वाघरुदो रुदन् ॥

०९ आहार्षं त्वाविदं त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

आहार्षं त्वाविदं त्वा
पुनर् आगाः पुनर्णवः ।
सर्वाङ्ग सर्वं ते चक्षुः
सर्वम् आयुश् च ते ऽविदम् ॥ (Bhatt. tevidan)

१० उत् त्वा द्यौर्

विश्वास-प्रस्तुतिः ...{Loading}...

उत् त्वा द्यौर् उत् पृथिव्य्
उत् प्रजापतिर् अग्रभीत् ।
उत् त्वा मृत्योर् ओषधयः ।
सोमराज्ञीर् अपीपरन् ॥

११ यावत् ते ज्योतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

यावत् ते ज्योतिर् अभूद्
अप त्वत् तमो अक्रमीत् ।
अप त्वन् मृत्युं निरृतिम् (Bhatt. tvaṃ)
अप यक्ष्मं नि दध्मसि ॥