सर्वाष् टीकाः ...{Loading}...
०१ अन्तकाय मृत्यवे नम
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तकाय मृत्यवे नम इह-
-अयम् अस्तु पुरुषः सहासुना ।
सूर्यस्य भागे अमृतस्य लोके
प्राणा अपाना इह ते रमन्ताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तकाय मृत्यवे नम इह-
-अयम् अस्तु पुरुषः सहासुना ।
सूर्यस्य भागे अमृतस्य लोके
प्राणा अपाना इह ते रमन्ताम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ उद् एनं भगो
विश्वास-प्रस्तुतिः ...{Loading}...
उद् एनं भगो अग्रभीद्
उद् एनं सोमो अंशुमान् ।
उद् एनं मरुतो देवा
उद् इन्द्राग्नी स्वस्तये ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् एनं भगो अग्रभीद्
उद् एनं सोमो अंशुमान् ।
उद् एनं मरुतो देवा
उद् इन्द्राग्नी स्वस्तये ॥
सर्वाष् टीकाः ...{Loading}...
०३ इह ते ऽसुर्
विश्वास-प्रस्तुतिः ...{Loading}...
इह ते ऽसुर् इह प्राण (Bhatt. tesur)
इहायुर् इह ते मनः ।
उत् त्वा निरृत्याः पाशेभ्यो
दैव्या वाचा भरामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इह ते ऽसुर् इह प्राण (Bhatt. tesur)
इहायुर् इह ते मनः ।
उत् त्वा निरृत्याः पाशेभ्यो
दैव्या वाचा भरामसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ उत् क्रामातो माव
विश्वास-प्रस्तुतिः ...{Loading}...
उत् क्रामातो माव पत्था
मृत्योः पड्वीशम् अवमुञ्चमानः ।
मा च्छित्था अस्माल् लोकाद्
अग्नेः सूर्यस्य संदृशः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् क्रामातो माव पत्था
मृत्योः पड्वीशम् अवमुञ्चमानः ।
मा च्छित्था अस्माल् लोकाद्
अग्नेः सूर्यस्य संदृशः ॥
सर्वाष् टीकाः ...{Loading}...
०५ तुभ्यं वातः पवताम्
विश्वास-प्रस्तुतिः ...{Loading}...
तुभ्यं वातः पवतां मातरिश्वा
तुभ्यं वर्षन्त्व् अमृतान्य् आपः ।
सूर्यस् ते तन्वे शं तपात्
त्वां मृत्युर् दयतां मा प्र मेष्ठाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तुभ्यं वातः पवतां मातरिश्वा
तुभ्यं वर्षन्त्व् अमृतान्य् आपः ।
सूर्यस् ते तन्वे शं तपात्
त्वां मृत्युर् दयतां मा प्र मेष्ठाः ॥
सर्वाष् टीकाः ...{Loading}...
०६ उद्यानं ते पुरुष
विश्वास-प्रस्तुतिः ...{Loading}...
उद्यानं ते पुरुष नावयानं
जीवातं ते दक्षतातिं कृणोतु ।
आ हि रोहेमम् अमृतं सुखं रथम्
अथ जिर्विर् विदथम् आ वदासि ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद्यानं ते पुरुष नावयानं
जीवातं ते दक्षतातिं कृणोतु ।
आ हि रोहेमम् अमृतं सुखं रथम्
अथ जिर्विर् विदथम् आ वदासि ॥
सर्वाष् टीकाः ...{Loading}...
०७ मा ते मनस्
विश्वास-प्रस्तुतिः ...{Loading}...
मा ते मनस् तत्र गान् मा तिरो भून्
मा जीवेभ्यः प्र मदो मानु गाः पितॄन् ।
विश्वे देवा अभि रक्षन्तु त्वेह ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा ते मनस् तत्र गान् मा तिरो भून्
मा जीवेभ्यः प्र मदो मानु गाः पितॄन् ।
विश्वे देवा अभि रक्षन्तु त्वेह ॥
सर्वाष् टीकाः ...{Loading}...
०८ मा गतानाम् आ
विश्वास-प्रस्तुतिः ...{Loading}...
मा गतानाम् आ दीधीथा
ये नयन्ति परावतम् ।
उद् आ रोह तमसो ज्योतिर् एह्य् (Bhatt. ehm)
आ ते हस्तं रभामहे
मूलम् ...{Loading}...
मूलम् (GR)
मा गतानाम् आ दीधीथा
ये नयन्ति परावतम् ।
उद् आ रोह तमसो ज्योतिर् एह्य् (Bhatt. ehm)
आ ते हस्तं रभामहे
सर्वाष् टीकाः ...{Loading}...
०९ श्यामश् च त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
श्यामश् च त्वा शबलश् च प्रेषितौ
यमस्य यौ पथिरक्षी श्वानौ ।
अर्वाङ् एहि मा वि दीध्यो
माति तिष्ठः पराङ्मनाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
श्यामश् च त्वा शबलश् च प्रेषितौ
यमस्य यौ पथिरक्षी श्वानौ ।
अर्वाङ् एहि मा वि दीध्यो
माति तिष्ठः पराङ्मनाः ॥
सर्वाष् टीकाः ...{Loading}...
१० मैतं पन्थाम् अनु
विश्वास-प्रस्तुतिः ...{Loading}...
मैतं पन्थाम् अनु गा भीम एष
येन पूर्वं नयथ तं ब्रवीमि ।
तम एतत् पुरुष मा प्र पत्था
भयं परस्ताद् अभयं ते अर्वाक् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मैतं पन्थाम् अनु गा भीम एष
येन पूर्वं नयथ तं ब्रवीमि ।
तम एतत् पुरुष मा प्र पत्था
भयं परस्ताद् अभयं ते अर्वाक् ॥