०२३

सर्वाष् टीकाः ...{Loading}...

०१ वृषाक्षस्यासुरस्य मेनिर् असि

विश्वास-प्रस्तुतिः ...{Loading}...

वृषाक्षस्यासुरस्य मेनिर् असि
तां त्वया तथा वेद कर्णस्य
कौविदस्येवमाशा ।
तां माभ्य् अव गा द्वादशाह्नानि वि रक्षे ॥

०२ असिर् मे तिग्मस्यायस

विश्वास-प्रस्तुतिः ...{Loading}...

असिर् मे तिग्मस्यायस
इन्द्राग्निभ्यां सुसंशितः ।
तेन सेधाम् इद् आदुनिं
कृषिं मे माव गाद् इति
सस्यं मे मा वधीद् इति ॥

०३ मरुतः परि वृङ्धि

विश्वास-प्रस्तुतिः ...{Loading}...

मरुतः परि वृङ्धि नो
दिवः क्षुद्रेभिर् अश्मभिः । (Bhatt. aśmibhiḥ)
उदुम्बरस्य शाखया विचक्षुषा-
-अशनिं यावयामसि ॥

०४ मरुतो मृडयात नो

विश्वास-प्रस्तुतिः ...{Loading}...

मरुतो मृडयात नो
दिवः शुक्रेभिर् अश्मभिः । (Bhatt. aśmibhiḥ)
उदुम्बरस्य शाखया विचक्षुषा-
-अशणिं यावयामसि ॥

०५ वर्ताद् वर्तम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

वर्ताद् वर्तम् आ क्राम
पर्वताद् अधि पर्वतम् ।
गिरौ प्रतिशृता सती
वृक्षान् भङ्धि मा यवम् ॥

०६ अदाम्ना त्वा सन्ध्यामि

विश्वास-प्रस्तुतिः ...{Loading}...

अदाम्ना त्वा सन्ध्यामि
यावण्या परिभूर्ण्या ।
सानौ प्रतिशृता सती
तृणं भङ्धि मा यवम् ॥

०७ उशती नामासि सलिन्दा

विश्वास-प्रस्तुतिः ...{Loading}...

उशती नामासि सलिन्दा नाम ।
अन्याम् आसां गच्छ यं द्विष्मस् तं गच्छ ॥

०८ पराचीम् अनु संवतम्

विश्वास-प्रस्तुतिः ...{Loading}...

पराचीम् अनु संवतं
पराचीम् अनु संविदं
पराच्य् अनु नि द्रव ।
इतस् त्वा नाशयामसि
ब्रह्मणा वीर्यावता ॥

०९ वार् भवोदकं भव

विश्वास-प्रस्तुतिः ...{Loading}...

वार् भवोदकं भव-
-उदकस्योदकं भव ।
क्षुद्रात् क्षोदीयसी भूत्वा-
-अथेह्य् अधमं तमः ॥

१० स्योना भव शिवा

विश्वास-प्रस्तुतिः ...{Loading}...

स्योना भव शिवा भव
शिवाच् छिवतरा भव ।
फेनान् मृदीयसी भूत्वा-
-इदं शस्यम् उपा चर ॥

११ नमस् ते अस्तु

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते अस्तु विद्युते स्तनयित्नवे ।
नमस् ते अग्ने दूरे हेते कृण्मो
मा नो हिंसीर् द्विपदो मा चतुष्पदः ॥

१२ प्रति त्वा सहसासहः

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति त्वा सहसासहः
सहसा प्रति रुध्मसि ।
ऐन्द्रम् इदं सहो महद्
भूम्यास् तवं दिवि श्रितम् ।
अफालकृष्टम् आ क्रम
मा न इन्द्र यवं वधीः ॥

१३ याः समुद्राद् उच्चरन्त्य्

विश्वास-प्रस्तुतिः ...{Loading}...

याः समुद्राद् उच्चरन्त्य्
उत्सेभ्यो या नदीभ्यः ।
अत्यन्तः सर्पो वैद्युतो
ऽशनिं यावयाद् इतः ॥