सर्वाष् टीकाः ...{Loading}...
०१ नयामि वां पशुपती
विश्वास-प्रस्तुतिः ...{Loading}...
नयामि वां पशुपती
घृतेनाज्येन वर्धयन् ।
यं द्विष्मो यश् च नो द्वेष्टि
तस्य वेशः करिष्यथः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नयामि वां पशुपती
घृतेनाज्येन वर्धयन् ।
यं द्विष्मो यश् च नो द्वेष्टि
तस्य वेशः करिष्यथः ॥
सर्वाष् टीकाः ...{Loading}...
०२ अधि ब्रूतं पशुपती
विश्वास-प्रस्तुतिः ...{Loading}...
अधि ब्रूतं पशुपती
द्विपदे मे चतुष्पदे ।
प्रसूतौ यत्र जघ्नतुस्
ततो मे मातरं रिषत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अधि ब्रूतं पशुपती
द्विपदे मे चतुष्पदे ।
प्रसूतौ यत्र जघ्नतुस्
ततो मे मातरं रिषत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ या वां रुद्रः
विश्वास-प्रस्तुतिः ...{Loading}...
या वां रुद्रः शिवा तनू
या वां सन्ति रोगणाः ।
या वाम् आयुष्मतीस् तनूस्
ताभिर् नो मृडतं युवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
या वां रुद्रः शिवा तनू
या वां सन्ति रोगणाः ।
या वाम् आयुष्मतीस् तनूस्
ताभिर् नो मृडतं युवम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ न प्र मिनन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
न प्र मिनन्ति व्रतिनो व्रतानि
सत्यं जिन्वन्तो विदथा वदन्तः ।
यस्येमे रोदसी उभे
संयुक्ते मनसा हृदा ॥
मूलम् ...{Loading}...
मूलम् (GR)
न प्र मिनन्ति व्रतिनो व्रतानि
सत्यं जिन्वन्तो विदथा वदन्तः ।
यस्येमे रोदसी उभे
संयुक्ते मनसा हृदा ॥
सर्वाष् टीकाः ...{Loading}...
०५ स प्रजानां प्रजापतिः
विश्वास-प्रस्तुतिः ...{Loading}...
स प्रजानां प्रजापतिः
साधु रक्षति वर्षति ।
स वेद रत्नभेषजं
देवेभ्यस् पर्य् आभृतं
तेन नो मृडतं युवम् ।
जीवातवे न मर्तवे
ऽथो अरिष्टतातये ॥
मूलम् ...{Loading}...
मूलम् (GR)
स प्रजानां प्रजापतिः
साधु रक्षति वर्षति ।
स वेद रत्नभेषजं
देवेभ्यस् पर्य् आभृतं
तेन नो मृडतं युवम् ।
जीवातवे न मर्तवे
ऽथो अरिष्टतातये ॥
सर्वाष् टीकाः ...{Loading}...
०६ सगुणास आसते संयुक्ता
विश्वास-प्रस्तुतिः ...{Loading}...
सगुणास आसते
संयुक्ता बलाय कम् ।
तेषां यद् इन्द्रियं वृह
चति रोचति रोचना ॥
मूलम् ...{Loading}...
मूलम् (GR)
सगुणास आसते
संयुक्ता बलाय कम् ।
तेषां यद् इन्द्रियं वृह
चति रोचति रोचना ॥
सर्वाष् टीकाः ...{Loading}...
०७ ये ते रोचने
विश्वास-प्रस्तुतिः ...{Loading}...
ये ते रोचने बृहती
अन्तरिक्षे अथो दिवः ।
ताभ्याम् उप प्र याहि नः
सर्ववीराꣳ अरिष्यतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ते रोचने बृहती
अन्तरिक्षे अथो दिवः ।
ताभ्याम् उप प्र याहि नः
सर्ववीराꣳ अरिष्यतः ॥
सर्वाष् टीकाः ...{Loading}...
०८ सर्ववीरा अरिष्यन्तो रोचने
विश्वास-प्रस्तुतिः ...{Loading}...
सर्ववीरा अरिष्यन्तो
रोचने अधि तस्थिम ।
यथा नस् तृष्णमद् वसु
दिवि क्षिपद्भ्यो अप्सु या ॥
मूलम् ...{Loading}...
मूलम् (GR)
सर्ववीरा अरिष्यन्तो
रोचने अधि तस्थिम ।
यथा नस् तृष्णमद् वसु
दिवि क्षिपद्भ्यो अप्सु या ॥