०२१

सर्वाष् टीकाः ...{Loading}...

०१ नयामि वां पशुपती

विश्वास-प्रस्तुतिः ...{Loading}...

नयामि वां पशुपती
घृतेनाज्येन वर्धयन् ।
यं द्विष्मो यश् च नो द्वेष्टि
तस्य वेशः करिष्यथः ॥

०२ अधि ब्रूतं पशुपती

विश्वास-प्रस्तुतिः ...{Loading}...

अधि ब्रूतं पशुपती
द्विपदे मे चतुष्पदे ।
प्रसूतौ यत्र जघ्नतुस्
ततो मे मातरं रिषत् ॥

०३ या वां रुद्रः

विश्वास-प्रस्तुतिः ...{Loading}...

या वां रुद्रः शिवा तनू
या वां सन्ति रोगणाः ।
या वाम् आयुष्मतीस् तनूस्
ताभिर् नो मृडतं युवम् ॥

०४ न प्र मिनन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

न प्र मिनन्ति व्रतिनो व्रतानि
सत्यं जिन्वन्तो विदथा वदन्तः ।
यस्येमे रोदसी उभे
संयुक्ते मनसा हृदा ॥

०५ स प्रजानां प्रजापतिः

विश्वास-प्रस्तुतिः ...{Loading}...

स प्रजानां प्रजापतिः
साधु रक्षति वर्षति ।
स वेद रत्नभेषजं
देवेभ्यस् पर्य् आभृतं
तेन नो मृडतं युवम् ।
जीवातवे न मर्तवे
ऽथो अरिष्टतातये ॥

०६ सगुणास आसते संयुक्ता

विश्वास-प्रस्तुतिः ...{Loading}...

सगुणास आसते
संयुक्ता बलाय कम् ।
तेषां यद् इन्द्रियं वृह
चति रोचति रोचना ॥

०७ ये ते रोचने

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते रोचने बृहती
अन्तरिक्षे अथो दिवः ।
ताभ्याम् उप प्र याहि नः
सर्ववीराꣳ अरिष्यतः ॥

०८ सर्ववीरा अरिष्यन्तो रोचने

विश्वास-प्रस्तुतिः ...{Loading}...

सर्ववीरा अरिष्यन्तो
रोचने अधि तस्थिम ।
यथा नस् तृष्णमद् वसु
दिवि क्षिपद्भ्यो अप्सु या ॥