सर्वाष् टीकाः ...{Loading}...
०१ याः प्रेङ्खे प्रेङ्खयन्ते
विश्वास-प्रस्तुतिः ...{Loading}...
याः प्रेङ्खे प्रेङ्खयन्ते
सन्ताने मालवा इव ।
(…) ॥ +++(see 15.18.10ef)+++
मूलम् ...{Loading}...
मूलम् (GR)
याः प्रेङ्खे प्रेङ्खयन्ते
सन्ताने मालवा इव ।
(…) ॥ +++(see 15.18.10ef)+++
सर्वाष् टीकाः ...{Loading}...
०२ याः पुरस्ताद् आचरन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
याः पुरस्ताद् आचरन्ति
साकं सूर्यस्य रश्मिभिः ।
(…) ॥ +++(see 15.18.10ef)+++
मूलम् ...{Loading}...
मूलम् (GR)
याः पुरस्ताद् आचरन्ति
साकं सूर्यस्य रश्मिभिः ।
(…) ॥ +++(see 15.18.10ef)+++
सर्वाष् टीकाः ...{Loading}...
०३ या अधराद् आचरन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
या अधराद् आचरन्त्य्
अनसा छदिसा सह ।
(…) ॥ +++(see 15.18.10ef)+++
मूलम् ...{Loading}...
मूलम् (GR)
या अधराद् आचरन्त्य्
अनसा छदिसा सह ।
(…) ॥ +++(see 15.18.10ef)+++
सर्वाष् टीकाः ...{Loading}...
०४ याः पश्चाद् आचरन्त्य्
विश्वास-प्रस्तुतिः ...{Loading}...
याः पश्चाद् आचरन्त्य्
अन्धेन तमसा सह ।
(…) ॥ +++(see 15.18.10ef)+++
मूलम् ...{Loading}...
मूलम् (GR)
याः पश्चाद् आचरन्त्य्
अन्धेन तमसा सह ।
(…) ॥ +++(see 15.18.10ef)+++
सर्वाष् टीकाः ...{Loading}...
०५ या उत्तराद् आचरन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
या उत्तराद् आचरन्ति
वर्षेण विद्युता सह ।
(…) ॥ +++(see 15.18.10ef)+++
मूलम् ...{Loading}...
मूलम् (GR)
या उत्तराद् आचरन्ति
वर्षेण विद्युता सह ।
(…) ॥ +++(see 15.18.10ef)+++
सर्वाष् टीकाः ...{Loading}...
०६ या अधस्ताद् उद्वीक्षन्ते
विश्वास-प्रस्तुतिः ...{Loading}...
या अधस्ताद् उद्वीक्षन्ते
साच्य् अक्षि करिक्रतीः
(…) ॥ +++(see 15.18.10ef)+++
मूलम् ...{Loading}...
मूलम् (GR)
या अधस्ताद् उद्वीक्षन्ते
साच्य् अक्षि करिक्रतीः
(…) ॥ +++(see 15.18.10ef)+++
सर्वाष् टीकाः ...{Loading}...
०७ या उपरिष्टाद् अवेक्षन्ते
विश्वास-प्रस्तुतिः ...{Loading}...
या उपरिष्टाद् अवेक्षन्ते
नीले व्यक्तानि बिभ्रतीः ।
(…) ॥ +++(see 15.18.10ef)+++
मूलम् ...{Loading}...
मूलम् (GR)
या उपरिष्टाद् अवेक्षन्ते
नीले व्यक्तानि बिभ्रतीः ।
(…) ॥ +++(see 15.18.10ef)+++
सर्वाष् टीकाः ...{Loading}...
०८ या अन्तरिक्ष ईरयन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
या अन्तरिक्ष ईरयन्ति
वातेन रेष्मणा सह ।
(…) ॥ +++(see 15.18.10ef)+++
मूलम् ...{Loading}...
मूलम् (GR)
या अन्तरिक्ष ईरयन्ति
वातेन रेष्मणा सह ।
(…) ॥ +++(see 15.18.10ef)+++
सर्वाष् टीकाः ...{Loading}...
०९ या नदीर् इति
विश्वास-प्रस्तुतिः ...{Loading}...
या नदीर् इति चतस्रः ॥ +++(PS 7.13.11-14 are repeated with a different refrain (= 15.18.10ef))+++
मूलम् ...{Loading}...
मूलम् (GR)
या नदीर् इति चतस्रः ॥ +++(PS 7.13.11-14 are repeated with a different refrain (= 15.18.10ef))+++
सर्वाष् टीकाः ...{Loading}...
१०
विश्वास-प्रस्तुतिः ...{Loading}...
(…) ॥ +++(PS 7.13.12 is repeated with a different refrain (= 15.18.10ef))+++
मूलम् ...{Loading}...
मूलम् (GR)
(…) ॥ +++(PS 7.13.12 is repeated with a different refrain (= 15.18.10ef))+++
सर्वाष् टीकाः ...{Loading}...
११
विश्वास-प्रस्तुतिः ...{Loading}...
(…) ॥ +++(PS 7.13.13 is repeated with a different refrain (= 15.18.10ef))+++
मूलम् ...{Loading}...
मूलम् (GR)
(…) ॥ +++(PS 7.13.13 is repeated with a different refrain (= 15.18.10ef))+++
सर्वाष् टीकाः ...{Loading}...
१२
विश्वास-प्रस्तुतिः ...{Loading}...
(…) ॥ +++(PS 7.13.14 is repeated with a different refrain (= 15.18.10ef))+++
मूलम् ...{Loading}...
मूलम् (GR)
(…) ॥ +++(PS 7.13.14 is repeated with a different refrain (= 15.18.10ef))+++