०१८

सर्वाष् टीकाः ...{Loading}...

०१ अप्सरसो वि वो

विश्वास-प्रस्तुतिः ...{Loading}...

अप्सरसो वि वो यकृद्
वि वो भिनद्मि मेहनम् ।
वि चण्डालं व्य् अर्जुनं
वि ववृत्रं भिनद्मि वः ॥

०२ विश्वजन्याः पाञ्चजन्या महारुक्माः

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वजन्याः पाञ्चजन्या
महारुक्माः शिखण्डिनीः ।
सर्वा इन्द्रस्य वज्रेण
हता बुद्बुदयातवः ॥

०३ अन्धाचीम् असिताचीम् उलूखलस्य

विश्वास-प्रस्तुतिः ...{Loading}...

अन्धाचीम् असिताचीम्
उलूखलस्य बुध्नेन ।
अवैतं वत्सपं जहि ॥

०४ दूराद् एनाः प्रत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

दूराद् एनाः प्रत्य् आ पश्यम्
आपतन्तीर् अथो दिवः ।
देवानां हव्यमोहनीर्
इन्द्रो अप्सरसो हनत् ॥

०५ आ हता अप

विश्वास-प्रस्तुतिः ...{Loading}...

आ हता अप ता इतः
खलाद् इव यातुधान्यः ।
अमुं गच्छत पूरुषं
समुद्रम् अप गच्छति ॥

०६ दिवं गच्छन्तु दिव्याः

विश्वास-प्रस्तुतिः ...{Loading}...

दिवं गच्छन्तु दिव्याः
सरो गच्छन्तु सारसीः ।
उलुङ्गुलस्य यो गुहस्
तद् उ गच्छन्त्व् आसुरीः ॥

०७ आस्कन्दिके विस्कन्दिके पराचीर्

विश्वास-प्रस्तुतिः ...{Loading}...

आस्कन्दिके विस्कन्दिके
पराचीर् अप नृत्यन्तु । (Bhatt. nṛtyatu)
सारङ्गेण शुना सह ॥

०८ यः सारङ्गो हिरण्यदन्

विश्वास-प्रस्तुतिः ...{Loading}...

यः सारङ्गो हिरण्यदन्
श्वा दिव्यः परिप्लवः ।
तस्याहं नाम जग्रभ-
-अस्मा अरिष्टतातये ॥

०९ अद्यां ते विरणी

विश्वास-प्रस्तुतिः ...{Loading}...

अद्यां ते विरणी
पराचीर् अप नृत्यत ।
शृणामि घोरा वः पृष्टी
ब्रह्मणा कीकसा उत ॥

१० एकत्रिंशद् अश्ववतीश् चतस्र

विश्वास-प्रस्तुतिः ...{Loading}...

एकत्रिंशद् अश्ववतीश्
चतस्र उत गुङ्गुवः ।
शिवा दश शृता दश
केशिनीः पञ्चविंशतिः ।
इदम् उलुङ्गुलुकाभ्यो
अप्सराभ्यो ऽकरं नमः ॥