०१७

सर्वाष् टीकाः ...{Loading}...

०१ उग्रेण च देवेन

विश्वास-प्रस्तुतिः ...{Loading}...

उग्रेण च देवेन च क्षिप्तस्य
(…) ॥ (see 15.16.4bcd)

०२ महादेवेन च क्षिप्तस्य

विश्वास-प्रस्तुतिः ...{Loading}...

महादेवेन च क्षिप्तस्य
(…) ॥ (see 15.16.4bcd)

०३ ईशानेन च क्षिप्तस्य

विश्वास-प्रस्तुतिः ...{Loading}...

ईशानेन च क्षिप्तस्य-
-अघस्याघविषा च या ।
अरुन्धति (…) ॥ (see 15.16.4cd)

०४ यत् पृथिव्यां विषम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् पृथिव्यां विषं
वीरुत्स्व् अधि यद् विषम् ।
(…) ॥ (see 15.16.4cd)

०५ यद् ओषधीभ्यः सम्भरन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यद् ओषधीभ्यः संभरन्ति
ब्रह्माणो मेनये विषम् ।
(…) ॥ (see 15.16.4cd)

०६ यद् ब्राह्मणाः सम्भरन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यद् ब्राह्मणाः संभरन्ति
तृष्टमाशीविषं विषम् ।
(…) ॥ (see 15.16.4cd)

०७ यः क्षिप्तो मृत्युना

विश्वास-प्रस्तुतिः ...{Loading}...

यः क्षिप्तो मृत्युना यस्मैर्
यो दष्टस् तृष्टदंश्मभिः ।
अरुन्धति त्वं तस्यासि
विषस्य विषदूषणी ॥

०८ सं जिहीष्वामुक्था यक्ष्माद्

विश्वास-प्रस्तुतिः ...{Loading}...

सं जिहीष्वामुक्था यक्ष्माद्
आरुक्षो लोकम् उत्तमम् ।
अपा जीवसि पात्रेण-
-अधि जीवपुरा इहि ॥