सर्वाष् टीकाः ...{Loading}...
०१ उग्रेण च देवेन
विश्वास-प्रस्तुतिः ...{Loading}...
उग्रेण च देवेन च क्षिप्तस्य
(…) ॥ (see 15.16.4bcd)
मूलम् ...{Loading}...
मूलम् (GR)
उग्रेण च देवेन च क्षिप्तस्य
(…) ॥ (see 15.16.4bcd)
सर्वाष् टीकाः ...{Loading}...
०२ महादेवेन च क्षिप्तस्य
विश्वास-प्रस्तुतिः ...{Loading}...
महादेवेन च क्षिप्तस्य
(…) ॥ (see 15.16.4bcd)
मूलम् ...{Loading}...
मूलम् (GR)
महादेवेन च क्षिप्तस्य
(…) ॥ (see 15.16.4bcd)
सर्वाष् टीकाः ...{Loading}...
०३ ईशानेन च क्षिप्तस्य
विश्वास-प्रस्तुतिः ...{Loading}...
ईशानेन च क्षिप्तस्य-
-अघस्याघविषा च या ।
अरुन्धति (…) ॥ (see 15.16.4cd)
मूलम् ...{Loading}...
मूलम् (GR)
ईशानेन च क्षिप्तस्य-
-अघस्याघविषा च या ।
अरुन्धति (…) ॥ (see 15.16.4cd)
सर्वाष् टीकाः ...{Loading}...
०४ यत् पृथिव्यां विषम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् पृथिव्यां विषं
वीरुत्स्व् अधि यद् विषम् ।
(…) ॥ (see 15.16.4cd)
मूलम् ...{Loading}...
मूलम् (GR)
यत् पृथिव्यां विषं
वीरुत्स्व् अधि यद् विषम् ।
(…) ॥ (see 15.16.4cd)
सर्वाष् टीकाः ...{Loading}...
०५ यद् ओषधीभ्यः सम्भरन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
यद् ओषधीभ्यः संभरन्ति
ब्रह्माणो मेनये विषम् ।
(…) ॥ (see 15.16.4cd)
मूलम् ...{Loading}...
मूलम् (GR)
यद् ओषधीभ्यः संभरन्ति
ब्रह्माणो मेनये विषम् ।
(…) ॥ (see 15.16.4cd)
सर्वाष् टीकाः ...{Loading}...
०६ यद् ब्राह्मणाः सम्भरन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
यद् ब्राह्मणाः संभरन्ति
तृष्टमाशीविषं विषम् ।
(…) ॥ (see 15.16.4cd)
मूलम् ...{Loading}...
मूलम् (GR)
यद् ब्राह्मणाः संभरन्ति
तृष्टमाशीविषं विषम् ।
(…) ॥ (see 15.16.4cd)
सर्वाष् टीकाः ...{Loading}...
०७ यः क्षिप्तो मृत्युना
विश्वास-प्रस्तुतिः ...{Loading}...
यः क्षिप्तो मृत्युना यस्मैर्
यो दष्टस् तृष्टदंश्मभिः ।
अरुन्धति त्वं तस्यासि
विषस्य विषदूषणी ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः क्षिप्तो मृत्युना यस्मैर्
यो दष्टस् तृष्टदंश्मभिः ।
अरुन्धति त्वं तस्यासि
विषस्य विषदूषणी ॥
सर्वाष् टीकाः ...{Loading}...
०८ सं जिहीष्वामुक्था यक्ष्माद्
विश्वास-प्रस्तुतिः ...{Loading}...
सं जिहीष्वामुक्था यक्ष्माद्
आरुक्षो लोकम् उत्तमम् ।
अपा जीवसि पात्रेण-
-अधि जीवपुरा इहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं जिहीष्वामुक्था यक्ष्माद्
आरुक्षो लोकम् उत्तमम् ।
अपा जीवसि पात्रेण-
-अधि जीवपुरा इहि ॥