सर्वाष् टीकाः ...{Loading}...
०१ अरुन्धत्यः सं वदन्ते
विश्वास-प्रस्तुतिः ...{Loading}...
अरुन्धत्यः सं वदन्ते
गावः प्रव्राजिनीर् इव ।
यम् आतुरम् अभिगच्छ-
-अमावतं कृणु मावतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अरुन्धत्यः सं वदन्ते
गावः प्रव्राजिनीर् इव ।
यम् आतुरम् अभिगच्छ-
-अमावतं कृणु मावतम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ इमं मे त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
इमं मे त्वं जरामृत्युं
पुरुषं कृण्व् ओषधे ।
राज्ञी हि सर्वासाम् अस्य्
ओषधीनाम् अरुन्धती ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमं मे त्वं जरामृत्युं
पुरुषं कृण्व् ओषधे ।
राज्ञी हि सर्वासाम् अस्य्
ओषधीनाम् अरुन्धती ॥
सर्वाष् टीकाः ...{Loading}...
०३ त्रायमाणा ह्य् असि
विश्वास-प्रस्तुतिः ...{Loading}...
त्रायमाणा ह्य् असि
जीवला वीर्यावती ।
अरुन्धति त्वाम् आहार्षम्
इतो मा पारयान् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रायमाणा ह्य् असि
जीवला वीर्यावती ।
अरुन्धति त्वाम् आहार्षम्
इतो मा पारयान् इति ॥
सर्वाष् टीकाः ...{Loading}...
०४ दिग्धेन च विद्धस्य
विश्वास-प्रस्तुतिः ...{Loading}...
दिग्धेन च विद्धस्य-
-अघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि
विषस्य विषदूषणी ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिग्धेन च विद्धस्य-
-अघस्याघविषा च या ।
अरुन्धति त्वं तस्यासि
विषस्य विषदूषणी ॥
सर्वाष् टीकाः ...{Loading}...
०५ आहेयेन च दष्टस्य
विश्वास-प्रस्तुतिः ...{Loading}...
आहेयेन च दष्टस्य-
-अघस्य (…) ॥ (see 4bcd)
मूलम् ...{Loading}...
मूलम् (GR)
आहेयेन च दष्टस्य-
-अघस्य (…) ॥ (see 4bcd)
सर्वाष् टीकाः ...{Loading}...
०६ वातीकारेण च क्षिप्तस्य
विश्वास-प्रस्तुतिः ...{Loading}...
वातीकारेण च क्षिप्तस्य-
-अघस्य (…) ॥ (see 4bcd)
मूलम् ...{Loading}...
मूलम् (GR)
वातीकारेण च क्षिप्तस्य-
-अघस्य (…) ॥ (see 4bcd)
सर्वाष् टीकाः ...{Loading}...
०७ भवेन च
विश्वास-प्रस्तुतिः ...{Loading}...
भवेन च (…) । (see 6a)
(…) ॥ (see 4bcd)
मूलम् ...{Loading}...
मूलम् (GR)
भवेन च (…) । (see 6a)
(…) ॥ (see 4bcd)
सर्वाष् टीकाः ...{Loading}...
०८ शर्वेण च
विश्वास-प्रस्तुतिः ...{Loading}...
शर्वेण च (…) । (see 6a)
(…) ॥ (see 4bcd)
मूलम् ...{Loading}...
मूलम् (GR)
शर्वेण च (…) । (see 6a)
(…) ॥ (see 4bcd)
सर्वाष् टीकाः ...{Loading}...
०९ रुद्रेण च
विश्वास-प्रस्तुतिः ...{Loading}...
रुद्रेण च (…) । (see 6a)
(…) ॥ (see 4bcd)
मूलम् ...{Loading}...
मूलम् (GR)
रुद्रेण च (…) । (see 6a)
(…) ॥ (see 4bcd)
सर्वाष् टीकाः ...{Loading}...
१० पशुपतिना च क्षिप्तस्य
विश्वास-प्रस्तुतिः ...{Loading}...
पशुपतिना च क्षिप्तस्य
(…) ॥ (see 4bcd)
मूलम् ...{Loading}...
मूलम् (GR)
पशुपतिना च क्षिप्तस्य
(…) ॥ (see 4bcd)