सर्वाष् टीकाः ...{Loading}...
०१ यज्ञं ब्रूमो यजमानम्
विश्वास-प्रस्तुतिः ...{Loading}...
यज्ञं ब्रूमो यजमानम्
ऋचः सामानि भेषजा ।
यजूंषि होत्रान् ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यज्ञं ब्रूमो यजमानम्
ऋचः सामानि भेषजा ।
यजूंषि होत्रान् ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०२ ऋतून् ब्रूम ऋतुपतीन्
विश्वास-प्रस्तुतिः ...{Loading}...
ऋतून् ब्रूम ऋतुपतीन्
आर्तवाꣳ उत हायनान् ।
समाः संवत्सरान् मासस्
ते नो (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
ऋतून् ब्रूम ऋतुपतीन्
आर्तवाꣳ उत हायनान् ।
समाः संवत्सरान् मासस्
ते नो (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०३ दिवं ब्रूमो नक्षत्राणि
विश्वास-प्रस्तुतिः ...{Loading}...
दिवं ब्रूमो नक्षत्राणि
भूमिं यक्षाणि पर्वतान् ।
समुद्रा नद्यो वेशन्तास्
ते (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
दिवं ब्रूमो नक्षत्राणि
भूमिं यक्षाणि पर्वतान् ।
समुद्रा नद्यो वेशन्तास्
ते (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०४ सप्त ऋषीन् वा
विश्वास-प्रस्तुतिः ...{Loading}...
सप्त ऋषीन् वा इदं ब्रूमो
ऽपो देवीः प्रजापतिम् ।
पितॄन् यमश्रेष्ठान् ब्रूमस्
ते (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
सप्त ऋषीन् वा इदं ब्रूमो
ऽपो देवीः प्रजापतिम् ।
पितॄन् यमश्रेष्ठान् ब्रूमस्
ते (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०५ विश्वान् देवान् इदम्
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वान् देवान् इदं ब्रूमः
सत्यसन्धान् ऋतावृधः ।
विश्वाभिः पत्नीभिः साकं
ते (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
विश्वान् देवान् इदं ब्रूमः
सत्यसन्धान् ऋतावृधः ।
विश्वाभिः पत्नीभिः साकं
ते (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०६ आदित्या रुद्रा वसवो
विश्वास-प्रस्तुतिः ...{Loading}...
आदित्या रुद्रा वसवो
देवा दैवा अथर्वणः ।
अङ्गिरसो मनीषिणस्
ते (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
आदित्या रुद्रा वसवो
देवा दैवा अथर्वणः ।
अङ्गिरसो मनीषिणस्
ते (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०७ ये देवा दिविषदो
विश्वास-प्रस्तुतिः ...{Loading}...
ये देवा दिविषदो
ऽन्तरिक्षसदश् च ये ।
पृथिव्यां शक्रा ये श्रितास्
ते (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
ये देवा दिविषदो
ऽन्तरिक्षसदश् च ये ।
पृथिव्यां शक्रा ये श्रितास्
ते (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०८ एत देवा दक्षिणतः
विश्वास-प्रस्तुतिः ...{Loading}...
एत देवा दक्षिणतः
पश्वात् प्राञ्च उद् एतन
पुरस्ताच् छक्रा उत्तराद्
विश्वे देवाः समेत्य
ते (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
एत देवा दक्षिणतः
पश्वात् प्राञ्च उद् एतन
पुरस्ताच् छक्रा उत्तराद्
विश्वे देवाः समेत्य
ते (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०९ अरायान् ब्रूमो रक्षांसि
विश्वास-प्रस्तुतिः ...{Loading}...
अरायान् ब्रूमो रक्षांसि
सर्पान् पुण्यजनान् उत ।
मृत्यून् एकशतं ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अरायान् ब्रूमो रक्षांसि
सर्पान् पुण्यजनान् उत ।
मृत्यून् एकशतं ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
१० या देवीः पञ्च
विश्वास-प्रस्तुतिः ...{Loading}...
या देवीः पञ्च प्रदिशो
ये देवा द्वादशर्तवः । (Bhatt. -daśarttavaḥ)
संवत्सरस्य ये दंष्ट्रास्
ते नः सन्तु सदा शिवाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
या देवीः पञ्च प्रदिशो
ये देवा द्वादशर्तवः । (Bhatt. -daśarttavaḥ)
संवत्सरस्य ये दंष्ट्रास्
ते नः सन्तु सदा शिवाः ॥
सर्वाष् टीकाः ...{Loading}...
११ भूतं ब्रूमो भूतपतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
भूतं ब्रूमो भूतपतिं
भूतानाम् उत यस् पतिः ।
भूतानि सर्वा ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
भूतं ब्रूमो भूतपतिं
भूतानाम् उत यस् पतिः ।
भूतानि सर्वा ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥