सर्वाष् टीकाः ...{Loading}...
०१ अग्निं ब्रूमो वनस्पतीन्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निं ब्रूमो वनस्पतीन्
ओषधीर् उत वीरुधः ।
इन्द्रं बृहस्पतिं सूर्यं
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निं ब्रूमो वनस्पतीन्
ओषधीर् उत वीरुधः ।
इन्द्रं बृहस्पतिं सूर्यं
ते नो मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०२ ब्रूमो देवं सवितारम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रूमो देवं सवितारं
धातारम् उत पूषणम् ।
त्वष्टारम् अग्र्यं ब्रूमस्
ते (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
ब्रूमो देवं सवितारं
धातारम् उत पूषणम् ।
त्वष्टारम् अग्र्यं ब्रूमस्
ते (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०३ ब्रूमो राजानं वरुणम्
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रूमो राजानं वरुणं
मित्रं विष्णुम् अथो भगम् ।
अंशं विवस्वन्तं ब्रूमस्
ते (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
ब्रूमो राजानं वरुणं
मित्रं विष्णुम् अथो भगम् ।
अंशं विवस्वन्तं ब्रूमस्
ते (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०४ गन्धर्वाप्सरसो ब्रूमो अश्विना
विश्वास-प्रस्तुतिः ...{Loading}...
गन्धर्वाप्सरसो ब्रूमो
अश्विना ब्रह्मणस्पतिम् ।
अर्यमा नाम यो देवस्
ते (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
गन्धर्वाप्सरसो ब्रूमो
अश्विना ब्रह्मणस्पतिम् ।
अर्यमा नाम यो देवस्
ते (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०५ वातं ब्रूमः पर्जन्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
वातं ब्रूमः पर्जन्यम्
अन्तरिक्षम् अथो दिशः ।
आशाश् च सर्वा ब्रूमस्
ते (…) ॥ (see 1d)
मूलम् ...{Loading}...
मूलम् (GR)
वातं ब्रूमः पर्जन्यम्
अन्तरिक्षम् अथो दिशः ।
आशाश् च सर्वा ब्रूमस्
ते (…) ॥ (see 1d)
सर्वाष् टीकाः ...{Loading}...
०६ अहोरात्रे इदं ब्रूम
विश्वास-प्रस्तुतिः ...{Loading}...
अहोरात्रे इदं ब्रूम
सूर्याचन्द्रमसा उभा ।
आदित्यान् सर्वान् ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहोरात्रे इदं ब्रूम
सूर्याचन्द्रमसा उभा ।
आदित्यान् सर्वान् ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०७ मुञ्चन्तु मा शपथ्याद्
विश्वास-प्रस्तुतिः ...{Loading}...
मुञ्चन्तु मा शपथ्याद्
अहोरात्रे अथो उषाः ।
सोमो मा दिव्यो मुञ्चतु
यम् आहुश् चन्द्रमा इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
मुञ्चन्तु मा शपथ्याद्
अहोरात्रे अथो उषाः ।
सोमो मा दिव्यो मुञ्चतु
यम् आहुश् चन्द्रमा इति ॥
सर्वाष् टीकाः ...{Loading}...
०८ पञ्च राज्यानि वीरुधाम्
विश्वास-प्रस्तुतिः ...{Loading}...
पञ्च राज्यानि वीरुधां
सोमश्रेष्ठानि ब्रूमसि ।
भङ्गो दर्भो यवः सहस्
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पञ्च राज्यानि वीरुधां
सोमश्रेष्ठानि ब्रूमसि ।
भङ्गो दर्भो यवः सहस्
ते नो मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०९ ये ग्राम्याः सप्त
विश्वास-प्रस्तुतिः ...{Loading}...
ये ग्राम्याः सप्त पशव
आरण्या उत ये मृगाः ।
शकुन्तान् पक्षिणो ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ग्राम्याः सप्त पशव
आरण्या उत ये मृगाः ।
शकुन्तान् पक्षिणो ब्रूमस्
ते नो मुञ्चन्त्व् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
१० भवाशर्वाव् इदं ब्रूम
विश्वास-प्रस्तुतिः ...{Loading}...
भवाशर्वाव् इदं ब्रूम
उग्रः पशुपतिश् च यः ।
इषूर् या एषां विद्मस्
ते नो मुञ्चन्त्व् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
भवाशर्वाव् इदं ब्रूम
उग्रः पशुपतिश् च यः ।
इषूर् या एषां विद्मस्
ते नो मुञ्चन्त्व् अंहसः ॥