सर्वाष् टीकाः ...{Loading}...
०१ जीमूतस्येव भवति प्रतीकम्
विश्वास-प्रस्तुतिः ...{Loading}...
जीमूतस्येव भवति प्रतीकं
यद् वर्मी याति समदाम् उपस्थे ।
अनाविद्धया तन्वा जय त्वं
स त्वा वर्मणो महिमा पिपर्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
जीमूतस्येव भवति प्रतीकं
यद् वर्मी याति समदाम् उपस्थे ।
अनाविद्धया तन्वा जय त्वं
स त्वा वर्मणो महिमा पिपर्तु ॥
सर्वाष् टीकाः ...{Loading}...
०२ धन्वना गा धन्वनाजिम्
विश्वास-प्रस्तुतिः ...{Loading}...
धन्वना गा धन्वनाजिं जयेम
धन्वना तीव्राः समदो जयेम ।
धनुः शत्रोर् अपकामं कृणोतु
धन्वना सर्वाः पृतना जयेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
धन्वना गा धन्वनाजिं जयेम
धन्वना तीव्राः समदो जयेम ।
धनुः शत्रोर् अपकामं कृणोतु
धन्वना सर्वाः पृतना जयेम ॥
सर्वाष् टीकाः ...{Loading}...
०३ वक्ष्यन्तीवेद् आ गनीगन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
वक्ष्यन्तीवेद् आ गनीगन्ति कर्णं
प्रियं सखायं परिषस्वजाना ।
योषेव शिङ्क्ते वितताधि धन्वञ्
ज्या इयं समिति पारयन्ती ॥
मूलम् ...{Loading}...
मूलम् (GR)
वक्ष्यन्तीवेद् आ गनीगन्ति कर्णं
प्रियं सखायं परिषस्वजाना ।
योषेव शिङ्क्ते वितताधि धन्वञ्
ज्या इयं समिति पारयन्ती ॥
सर्वाष् टीकाः ...{Loading}...
०४ ते आचरन्ती समनेव
विश्वास-प्रस्तुतिः ...{Loading}...
ते आचरन्ती समनेव योषा
मातेव पुत्रं पिपृताम् उपस्थे ।
अप शत्रून् विध्यतां संविदाने
आर्त्नी इमे विस्फुरन्ती अमित्रान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ते आचरन्ती समनेव योषा
मातेव पुत्रं पिपृताम् उपस्थे ।
अप शत्रून् विध्यतां संविदाने
आर्त्नी इमे विस्फुरन्ती अमित्रान् ॥
सर्वाष् टीकाः ...{Loading}...
०५ बह्वीनां पिता बहुर्
विश्वास-प्रस्तुतिः ...{Loading}...
बह्वीनां पिता बहुर् अस्य पुत्रो
व्यचः कृणोति समदो ऽवगत्य ।
इषुधिः सङ्काः पृतनाश् च सर्वाः
पृष्ठे निनद्धो जयति प्रसूतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
बह्वीनां पिता बहुर् अस्य पुत्रो
व्यचः कृणोति समदो ऽवगत्य ।
इषुधिः सङ्काः पृतनाश् च सर्वाः
पृष्ठे निनद्धो जयति प्रसूतः ॥
सर्वाष् टीकाः ...{Loading}...
०६ रथे तिष्ठन् नयति
विश्वास-प्रस्तुतिः ...{Loading}...
रथे तिष्ठन् नयति वाजिनः पुरो
यत्रयत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत
मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
रथे तिष्ठन् नयति वाजिनः पुरो
यत्रयत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत
मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥
सर्वाष् टीकाः ...{Loading}...
०७ तीव्रान् घोषान् कृण्वताम्
विश्वास-प्रस्तुतिः ...{Loading}...
तीव्रान् घोषान् कृण्वतां वृषपाणयो
ऽश्वा रथेभिः सह वाजयन्तः ।
अपक्रामन्तः प्रपदैर् अमित्रान्
क्षिणन्ति शत्रूंर् अनपव्ययन्तः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तीव्रान् घोषान् कृण्वतां वृषपाणयो
ऽश्वा रथेभिः सह वाजयन्तः ।
अपक्रामन्तः प्रपदैर् अमित्रान्
क्षिणन्ति शत्रूंर् अनपव्ययन्तः ॥
सर्वाष् टीकाः ...{Loading}...
०८ रथवाहनं हविर् अस्य
विश्वास-प्रस्तुतिः ...{Loading}...
रथवाहनं हविर् अस्य नाम
यत्रायुधं निहितम् अस्य वर्म ।
तत्रा रथम् उप शग्मं सदेम
विश्वाहा वयं सुमनस्यमानाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
रथवाहनं हविर् अस्य नाम
यत्रायुधं निहितम् अस्य वर्म ।
तत्रा रथम् उप शग्मं सदेम
विश्वाहा वयं सुमनस्यमानाः ॥
सर्वाष् टीकाः ...{Loading}...
०९ स्वादुषंसदः पितरो वयोधाः
विश्वास-प्रस्तुतिः ...{Loading}...
स्वादुषंसदः पितरो वयोधाः
कृच्छ्रेश्रितः शक्तीवन्तो गभीराः ।
चित्रसेना इषुबला अमृध्राः
सतोवीरा उरवो व्रातसाहाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वादुषंसदः पितरो वयोधाः
कृच्छ्रेश्रितः शक्तीवन्तो गभीराः ।
चित्रसेना इषुबला अमृध्राः
सतोवीरा उरवो व्रातसाहाः ॥
सर्वाष् टीकाः ...{Loading}...
१० ब्रह्मणासः पितरः सोम्यासः
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मणासः पितरः सोम्यासः
शिवे नो द्यावापृथिवी अनेहसा ।
पूषा नः पातु दूरिताद् ऋतावृधो
रक्षा माकिर् णो अघशंस ईशत ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मणासः पितरः सोम्यासः
शिवे नो द्यावापृथिवी अनेहसा ।
पूषा नः पातु दूरिताद् ऋतावृधो
रक्षा माकिर् णो अघशंस ईशत ॥