००६

सर्वाष् टीकाः ...{Loading}...

०१ परि धत्त धत्त

विश्वास-प्रस्तुतिः ...{Loading}...

परि धत्त धत्त वर्चसेमं
जरामृत्युं कृणुत दीर्घम् आयुः ।
बृहस्पतिः प्रायच्छद् वास एतत्
सोमाय राज्ञे परिधातवा उ ॥

०२ जरां सु गच्छ

विश्वास-प्रस्तुतिः ...{Loading}...

जरां सु गच्छ परि धत्स्व वासो
भवा गृष्टीनाम् अभिशस्तिवा उ ।
शतं च जीव शरदः सुवर्चा
रायस्पोषम् उप सं व्ययस्व ॥

०३ परीदं वासो अपि

विश्वास-प्रस्तुतिः ...{Loading}...

परीदं वासो अपि धाः स्वस्तये
ऽभूर् वापीनाम् अभिशस्तिपा उ ।
शतं च जीव शरदः पुरूचीर्
वसूनि चारुर् विभजासि जीवन् ॥

०४ योगे योगे तपस्तरम्

विश्वास-प्रस्तुतिः ...{Loading}...

योगे योगे तपस्तरं
वाजे वाजे हवामहे ।
सखाय इन्द्रम् ऊतये ॥

०५ हिरण्यवर्णो अजरः सुवीरो

विश्वास-प्रस्तुतिः ...{Loading}...

हिरण्यवर्णो अजरः सुवीरो
जरामृत्युः प्रजया सं विशस्व ।
तद् अग्निर् आह तद् उ सोम आह
बृहस्पतिः सविता तद् इन्द्रः ॥

०६ यदोत्तमत् तन्तु बधाय

विश्वास-प्रस्तुतिः ...{Loading}...

यदोत्तमत् तन्तु बधाय
नावद्वासः पूर्वयावत् पुरुरूपपेशः ।
भद्रातीका समजरं सुवीरं
तेन देवाः प्र तिरन्त्व् आयुः ॥

०७ यस्य ब्राह्मणः सिचम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य ब्राह्मणः सिचम् आरभन्ते
श्रथ्नन्तो नीवं प्रतिरन्त आयुः ।
तस्य देवा देवहूतिं जुषन्तां
स विश्वहा सचतां स्वस्ति ॥

०८ अन्यद् आ धत्स्व

विश्वास-प्रस्तुतिः ...{Loading}...

अन्यद् आ धत्स्व परि धत्स्व वास
इमम् उल्बम् अप लुम्पामि यस् ते ।
जरसे त्वाम् ऋषयः सं व्ययन्तु
सूर्यो भगस् ते प्र तिरन्त्व् आयुः ॥

०९ यस्य देवासः प्रथमवास्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य देवासः प्रथमवास्यं
हरामि तं त्वा विश्वे अवन्तु देवाः ।
तं त्वा भ्रातरः सुवृधा वर्धमानम्
अनु जायन्तां बहवः सुजातम् ॥

१० अहतेनाहतो भव स्थिर

विश्वास-प्रस्तुतिः ...{Loading}...

अहतेनाहतो भव
स्थिर स्थिरेण सं भव ।
प्र मृणीहि दुरस्यतः
सहस्व पृतनायतः ॥