सर्वाष् टीकाः ...{Loading}...
०१ आयुर्दा देव जरसम्
विश्वास-प्रस्तुतिः ...{Loading}...
आयुर्दा देव जरसं पृणानो
घृतप्रतीको घृतपृष्ठो अग्ने ।
घृतं पिबन्न् अमृतं चारु गव्यं
पितेव पुत्रं जरसे नयेमम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयुर्दा देव जरसं पृणानो
घृतप्रतीको घृतपृष्ठो अग्ने ।
घृतं पिबन्न् अमृतं चारु गव्यं
पितेव पुत्रं जरसे नयेमम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ आयुर् अस्मै धेहि
विश्वास-प्रस्तुतिः ...{Loading}...
आयुर् अस्मै धेहि जातवेदः
प्रजां त्वष्टर् अधि नि धेह्य् ओनः ।
रायस्पोषं सवितर् आ सुवास्मै
शतं जीवाति शरदस् तवायम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयुर् अस्मै धेहि जातवेदः
प्रजां त्वष्टर् अधि नि धेह्य् ओनः ।
रायस्पोषं सवितर् आ सुवास्मै
शतं जीवाति शरदस् तवायम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ इमम् अग्न आयुषे
विश्वास-प्रस्तुतिः ...{Loading}...
इमम् अग्न आयुषे वर्चसे धाः
प्रियं रेतो वरुण मित्र राजन् ।
मातेवास्मा अदिते शर्म यच्छ
विश्वे देवा जरदष्टिर् जथासत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमम् अग्न आयुषे वर्चसे धाः
प्रियं रेतो वरुण मित्र राजन् ।
मातेवास्मा अदिते शर्म यच्छ
विश्वे देवा जरदष्टिर् जथासत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ अग्निष् ट आयुः
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निष् ट आयुः प्रतरं कृणोतु
सोमस् ते पुष्टिं प्रतरं दधातु ।
इन्द्रो मरुत्वान् अधि ते ब्रवीत्व्
आदित्यैस् ते अदितिः शर्म यच्छतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निष् ट आयुः प्रतरं कृणोतु
सोमस् ते पुष्टिं प्रतरं दधातु ।
इन्द्रो मरुत्वान् अधि ते ब्रवीत्व्
आदित्यैस् ते अदितिः शर्म यच्छतु ॥
सर्वाष् टीकाः ...{Loading}...
०५ रेवतीस् त्वा व्यक्षणम्
विश्वास-प्रस्तुतिः ...{Loading}...
रेवतीस् त्वा व्यक्षणं
कृत्तिकाश् चकृतुस् त्वा । (Bhatt. cakṛtas)
अपसस् त्वाम् अतन्वत
धियो ऽवयन्न् अवाग्नायीर् अपृञ्चन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
रेवतीस् त्वा व्यक्षणं
कृत्तिकाश् चकृतुस् त्वा । (Bhatt. cakṛtas)
अपसस् त्वाम् अतन्वत
धियो ऽवयन्न् अवाग्नायीर् अपृञ्चन् ॥
सर्वाष् टीकाः ...{Loading}...
०६ सहस्रम् अन्तां अभितो
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्रम् अन्ताꣳ अभितो ऽददन्ता- (Bhatt. antāṃ)
-अशीतिर् मध्यम् अभयं वि नारीः ।
देवीर् देवाय परिधे सवित्रे
महत् तद् आसामघवन् महित्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहस्रम् अन्ताꣳ अभितो ऽददन्ता- (Bhatt. antāṃ)
-अशीतिर् मध्यम् अभयं वि नारीः ।
देवीर् देवाय परिधे सवित्रे
महत् तद् आसामघवन् महित्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ इमम् अश्मानम् आ
विश्वास-प्रस्तुतिः ...{Loading}...
इमम् अश्मानम् आ तिष्ठ-
-अश्मेव त्वं स्थिरो भव ।
प्र मृणीहि दुरस्यतः
सहस्व पृतणायतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमम् अश्मानम् आ तिष्ठ-
-अश्मेव त्वं स्थिरो भव ।
प्र मृणीहि दुरस्यतः
सहस्व पृतणायतः ॥
सर्वाष् टीकाः ...{Loading}...
०८ येन देवं सवितारम्
विश्वास-प्रस्तुतिः ...{Loading}...
येन देवं सवितारं
परि देवा अधारयन् ।
तेनेमं ब्रह्मणस्पते
परि राष्ट्राय धत्तन ॥
मूलम् ...{Loading}...
मूलम् (GR)
येन देवं सवितारं
परि देवा अधारयन् ।
तेनेमं ब्रह्मणस्पते
परि राष्ट्राय धत्तन ॥
सर्वाष् टीकाः ...{Loading}...
०९ परीमम् इन्द्रम् आयुषे
विश्वास-प्रस्तुतिः ...{Loading}...
परीमम् इन्द्रम् आयुषे
महे क्षत्राय धत्तन ।
यथैनं जरसे नयाञ् (Bhatt. nayāṃ)
ज्योक् क्षत्रे अधि जागरत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
परीमम् इन्द्रम् आयुषे
महे क्षत्राय धत्तन ।
यथैनं जरसे नयाञ् (Bhatt. nayāṃ)
ज्योक् क्षत्रे अधि जागरत् ॥
सर्वाष् टीकाः ...{Loading}...
१० परीमं सोमम् आयुषे
विश्वास-प्रस्तुतिः ...{Loading}...
परीमं सोमम् आयुषे
महे श्रोत्राय धत्तन ।
यथैनं जरसे नयां
ज्योक् श्रोत्रे अधि जागरत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
परीमं सोमम् आयुषे
महे श्रोत्राय धत्तन ।
यथैनं जरसे नयां
ज्योक् श्रोत्रे अधि जागरत् ॥