००५

सर्वाष् टीकाः ...{Loading}...

०१ आयुर्दा देव जरसम्

विश्वास-प्रस्तुतिः ...{Loading}...

आयुर्दा देव जरसं पृणानो
घृतप्रतीको घृतपृष्ठो अग्ने ।
घृतं पिबन्न् अमृतं चारु गव्यं
पितेव पुत्रं जरसे नयेमम् ॥

०२ आयुर् अस्मै धेहि

विश्वास-प्रस्तुतिः ...{Loading}...

आयुर् अस्मै धेहि जातवेदः
प्रजां त्वष्टर् अधि नि धेह्य् ओनः ।
रायस्पोषं सवितर् आ सुवास्मै
शतं जीवाति शरदस् तवायम् ॥

०३ इमम् अग्न आयुषे

विश्वास-प्रस्तुतिः ...{Loading}...

इमम् अग्न आयुषे वर्चसे धाः
प्रियं रेतो वरुण मित्र राजन् ।
मातेवास्मा अदिते शर्म यच्छ
विश्वे देवा जरदष्टिर् जथासत् ॥

०४ अग्निष् ट आयुः

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निष् ट आयुः प्रतरं कृणोतु
सोमस् ते पुष्टिं प्रतरं दधातु ।
इन्द्रो मरुत्वान् अधि ते ब्रवीत्व्
आदित्यैस् ते अदितिः शर्म यच्छतु ॥

०५ रेवतीस् त्वा व्यक्षणम्

विश्वास-प्रस्तुतिः ...{Loading}...

रेवतीस् त्वा व्यक्षणं
कृत्तिकाश् चकृतुस् त्वा । (Bhatt. cakṛtas)
अपसस् त्वाम् अतन्वत
धियो ऽवयन्न् अवाग्नायीर् अपृञ्चन् ॥

०६ सहस्रम् अन्तां अभितो

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्रम् अन्ताꣳ अभितो ऽददन्ता- (Bhatt. antāṃ)
-अशीतिर् मध्यम् अभयं वि नारीः ।
देवीर् देवाय परिधे सवित्रे
महत् तद् आसामघवन् महित्वम् ॥

०७ इमम् अश्मानम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

इमम् अश्मानम् आ तिष्ठ-
-अश्मेव त्वं स्थिरो भव ।
प्र मृणीहि दुरस्यतः
सहस्व पृतणायतः ॥

०८ येन देवं सवितारम्

विश्वास-प्रस्तुतिः ...{Loading}...

येन देवं सवितारं
परि देवा अधारयन् ।
तेनेमं ब्रह्मणस्पते
परि राष्ट्राय धत्तन ॥

०९ परीमम् इन्द्रम् आयुषे

विश्वास-प्रस्तुतिः ...{Loading}...

परीमम् इन्द्रम् आयुषे
महे क्षत्राय धत्तन ।
यथैनं जरसे नयाञ् (Bhatt. nayāṃ)
ज्योक् क्षत्रे अधि जागरत् ॥

१० परीमं सोमम् आयुषे

विश्वास-प्रस्तुतिः ...{Loading}...

परीमं सोमम् आयुषे
महे श्रोत्राय धत्तन ।
यथैनं जरसे नयां
ज्योक् श्रोत्रे अधि जागरत् ॥