सर्वाष् टीकाः ...{Loading}...
०१ ऋणाद् ऋणम् इव
विश्वास-प्रस्तुतिः ...{Loading}...
ऋणाद् ऋणम् इव सं नय
कृत्यां कृत्याकृतो गृहम् ।
चक्षुर्मन्त्रस्य दुर्हार्दः
पृष्टीर् अपि शृणाञ्जन ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋणाद् ऋणम् इव सं नय
कृत्यां कृत्याकृतो गृहम् ।
चक्षुर्मन्त्रस्य दुर्हार्दः
पृष्टीर् अपि शृणाञ्जन ॥
सर्वाष् टीकाः ...{Loading}...
०२ यद् अस्मासु दुष्वप्न्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अस्मासु दुष्वप्न्यं
यद् गोषु यच् च नो गृहे ।
अमामगत्यस्त दुर्हार्दः
प्रिय प्रति मुञ्चताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अस्मासु दुष्वप्न्यं
यद् गोषु यच् च नो गृहे ।
अमामगत्यस्त दुर्हार्दः
प्रिय प्रति मुञ्चताम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ अपाम् ऊर्ज ओजसो
विश्वास-प्रस्तुतिः ...{Loading}...
अपाम् ऊर्ज ओजसो वावृधानम्
अग्नेर् जातम् अधि जातवेदसः ।
चतुर्वीरं पर्वतीयं यद् आञ्जनं
दिशः प्रदिशः करद् इच् छिवास् ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपाम् ऊर्ज ओजसो वावृधानम्
अग्नेर् जातम् अधि जातवेदसः ।
चतुर्वीरं पर्वतीयं यद् आञ्जनं
दिशः प्रदिशः करद् इच् छिवास् ते ॥
सर्वाष् टीकाः ...{Loading}...
०४ चतुर्वीरं बध्यत आञ्जनम्
विश्वास-प्रस्तुतिः ...{Loading}...
चतुर्वीरं बध्यत आञ्जनं ते
सर्वा दिशो अभयास् ते भवन्तु ।
ध्रुवस् तिष्ठाधि सवितेव वार्य
इमा विशो अभि हरन्तु ते बलिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
चतुर्वीरं बध्यत आञ्जनं ते
सर्वा दिशो अभयास् ते भवन्तु ।
ध्रुवस् तिष्ठाधि सवितेव वार्य
इमा विशो अभि हरन्तु ते बलिम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ आङ्क्ष्वैकं मणिम् एकम्
विश्वास-प्रस्तुतिः ...{Loading}...
आङ्क्ष्वैकं मणिम् एकं कृणुष्व
स्नाह्य् एकेन पिबैकम् एषाम् ।
चतुर्वीरं नैरृतेभ्यश् चतुर्भ्यो
ग्राह्या बन्धेभ्यः परि पात्व् अस्मान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आङ्क्ष्वैकं मणिम् एकं कृणुष्व
स्नाह्य् एकेन पिबैकम् एषाम् ।
चतुर्वीरं नैरृतेभ्यश् चतुर्भ्यो
ग्राह्या बन्धेभ्यः परि पात्व् अस्मान् ॥
सर्वाष् टीकाः ...{Loading}...
०६ अग्निर् माघ्न्येनावतु प्राणायापानायायुषे
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निर् माघ्न्येनावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निर् माघ्न्येनावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०७ इन्द्रो मेन्द्र्येणावतु प्राणायापानायायुषे
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो मेन्द्र्येणावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो मेन्द्र्येणावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०८ सोमो मा सोम्येनावतु
विश्वास-प्रस्तुतिः ...{Loading}...
सोमो मा सोम्येनावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमो मा सोम्येनावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०९ भगो मा भगेनावतु
विश्वास-प्रस्तुतिः ...{Loading}...
भगो मा भगेनावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगो मा भगेनावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
१० मरुतो मा गणैर्
विश्वास-प्रस्तुतिः ...{Loading}...
मरुतो मा गणैर् अवन्तु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
मरुतो मा गणैर् अवन्तु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥