००४

सर्वाष् टीकाः ...{Loading}...

०१ ऋणाद् ऋणम् इव

विश्वास-प्रस्तुतिः ...{Loading}...

ऋणाद् ऋणम् इव सं नय
कृत्यां कृत्याकृतो गृहम् ।
चक्षुर्मन्त्रस्य दुर्हार्दः
पृष्टीर् अपि शृणाञ्जन ॥

०२ यद् अस्मासु दुष्वप्न्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अस्मासु दुष्वप्न्यं
यद् गोषु यच् च नो गृहे ।
अमामगत्यस्त दुर्हार्दः
प्रिय प्रति मुञ्चताम् ॥

०३ अपाम् ऊर्ज ओजसो

विश्वास-प्रस्तुतिः ...{Loading}...

अपाम् ऊर्ज ओजसो वावृधानम्
अग्नेर् जातम् अधि जातवेदसः ।
चतुर्वीरं पर्वतीयं यद् आञ्जनं
दिशः प्रदिशः करद् इच् छिवास् ते ॥

०४ चतुर्वीरं बध्यत आञ्जनम्

विश्वास-प्रस्तुतिः ...{Loading}...

चतुर्वीरं बध्यत आञ्जनं ते
सर्वा दिशो अभयास् ते भवन्तु ।
ध्रुवस् तिष्ठाधि सवितेव वार्य
इमा विशो अभि हरन्तु ते बलिम् ॥

०५ आङ्क्ष्वैकं मणिम् एकम्

विश्वास-प्रस्तुतिः ...{Loading}...

आङ्क्ष्वैकं मणिम् एकं कृणुष्व
स्नाह्य् एकेन पिबैकम् एषाम् ।
चतुर्वीरं नैरृतेभ्यश् चतुर्भ्यो
ग्राह्या बन्धेभ्यः परि पात्व् अस्मान् ॥

०६ अग्निर् माघ्न्येनावतु प्राणायापानायायुषे

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् माघ्न्येनावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥

०७ इन्द्रो मेन्द्र्येणावतु प्राणायापानायायुषे

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो मेन्द्र्येणावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥

०८ सोमो मा सोम्येनावतु

विश्वास-प्रस्तुतिः ...{Loading}...

सोमो मा सोम्येनावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥

०९ भगो मा भगेनावतु

विश्वास-प्रस्तुतिः ...{Loading}...

भगो मा भगेनावतु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥

१० मरुतो मा गणैर्

विश्वास-प्रस्तुतिः ...{Loading}...

मरुतो मा गणैर् अवन्तु
प्राणायापानायायुषे ।
वर्चस ओजसे तेजसे
स्वस्तये सुभूतये स्वाहा ॥