००३

सर्वाष् टीकाः ...{Loading}...

०१ आयुषो ऽसि प्रतरणम्

विश्वास-प्रस्तुतिः ...{Loading}...

आयुषो ऽसि प्रतरणं
विप्रं भेषजम् उच्यसे ।
तद् आञ्जन त्वं शन्ताते
ऽसि मायोभवं कृतम् ॥

०२ यो हरिमा जायान्यो

विश्वास-प्रस्तुतिः ...{Loading}...

यो हरिमा जायान्यो
अङ्गभेदो विसल्पकः ।
सर्वं ते यक्ष्मम् अङ्गेभ्यो
बहिर् निर् हन्त्व् आञ्जनम् ॥

०३ आञ्जनं पृथिव्यां जातम्

विश्वास-प्रस्तुतिः ...{Loading}...

आञ्जनं पृथिव्यां जातं
भद्रं पुरुषजीवनम् ।
कृणोत्व् अत्प्रमायकं
रथजूतिम् अनागसम् ॥

०४ प्राण प्राणं त्रायस्वासो

विश्वास-प्रस्तुतिः ...{Loading}...

प्राण प्राणं त्रायस्वासो
असवे मृड ।
निरृते निरृत्या नः
पाशेभ्यो मुञ्च ॥

०५ सिन्धोर् गर्भो ऽसि

विश्वास-प्रस्तुतिः ...{Loading}...

सिन्धोर् गर्भो ऽसि
विद्युतां पुष्पम् ।
वातः प्राणः सूर्यश्
चक्षुर् दिवस् पयः ॥

०६ देवाञ्जनं त्रैककुदं परि

विश्वास-प्रस्तुतिः ...{Loading}...

देवाञ्जनं त्रैककुदं
परि मा पाहि विश्वतः ।
न त्वा तरन्त्य् ओषधयो
बाह्याः पर्वतीया उत ॥

०७ वीदं मध्यम् अवासृजद्

विश्वास-प्रस्तुतिः ...{Loading}...

वीदं मध्यम् अवासृजद्
रक्षोहामीवचातनः ।
अमीवाः सर्वाश् चातयन्
नाशयद् अभिभा इतः ॥

०८ बह्व् इदं राजन्

विश्वास-प्रस्तुतिः ...{Loading}...

बह्व् इदं राजन् वरुण-
-अनृतम् आह पुरुषः ।
तस्मात् सहस्रवीर्य
मुञ्च नः पर्य् अंहसः ॥

०९ यद् आपो अघ्न्या

विश्वास-प्रस्तुतिः ...{Loading}...

यद् आपो अघ्न्या इति
वरुणेति यद् ऊचिम ।
तस्मात् सहस्रवीर्य
मुञ्च नः पर्य् अंहसः ॥

१० मित्रश् च त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

मित्रश् च त्वा वरुणश् च-
-अनु प्रेयतुर् आञ्जन ।
तौ त्वानुगत्य दूरं
भोगाय पुन रोहतु ॥