सर्वाष् टीकाः ...{Loading}...
०१ आयुषो ऽसि प्रतरणम्
विश्वास-प्रस्तुतिः ...{Loading}...
आयुषो ऽसि प्रतरणं
विप्रं भेषजम् उच्यसे ।
तद् आञ्जन त्वं शन्ताते
ऽसि मायोभवं कृतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयुषो ऽसि प्रतरणं
विप्रं भेषजम् उच्यसे ।
तद् आञ्जन त्वं शन्ताते
ऽसि मायोभवं कृतम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यो हरिमा जायान्यो
विश्वास-प्रस्तुतिः ...{Loading}...
यो हरिमा जायान्यो
अङ्गभेदो विसल्पकः ।
सर्वं ते यक्ष्मम् अङ्गेभ्यो
बहिर् निर् हन्त्व् आञ्जनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो हरिमा जायान्यो
अङ्गभेदो विसल्पकः ।
सर्वं ते यक्ष्मम् अङ्गेभ्यो
बहिर् निर् हन्त्व् आञ्जनम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ आञ्जनं पृथिव्यां जातम्
विश्वास-प्रस्तुतिः ...{Loading}...
आञ्जनं पृथिव्यां जातं
भद्रं पुरुषजीवनम् ।
कृणोत्व् अत्प्रमायकं
रथजूतिम् अनागसम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आञ्जनं पृथिव्यां जातं
भद्रं पुरुषजीवनम् ।
कृणोत्व् अत्प्रमायकं
रथजूतिम् अनागसम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्राण प्राणं त्रायस्वासो
विश्वास-प्रस्तुतिः ...{Loading}...
प्राण प्राणं त्रायस्वासो
असवे मृड ।
निरृते निरृत्या नः
पाशेभ्यो मुञ्च ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राण प्राणं त्रायस्वासो
असवे मृड ।
निरृते निरृत्या नः
पाशेभ्यो मुञ्च ॥
सर्वाष् टीकाः ...{Loading}...
०५ सिन्धोर् गर्भो ऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
सिन्धोर् गर्भो ऽसि
विद्युतां पुष्पम् ।
वातः प्राणः सूर्यश्
चक्षुर् दिवस् पयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सिन्धोर् गर्भो ऽसि
विद्युतां पुष्पम् ।
वातः प्राणः सूर्यश्
चक्षुर् दिवस् पयः ॥
सर्वाष् टीकाः ...{Loading}...
०६ देवाञ्जनं त्रैककुदं परि
विश्वास-प्रस्तुतिः ...{Loading}...
देवाञ्जनं त्रैककुदं
परि मा पाहि विश्वतः ।
न त्वा तरन्त्य् ओषधयो
बाह्याः पर्वतीया उत ॥
मूलम् ...{Loading}...
मूलम् (GR)
देवाञ्जनं त्रैककुदं
परि मा पाहि विश्वतः ।
न त्वा तरन्त्य् ओषधयो
बाह्याः पर्वतीया उत ॥
सर्वाष् टीकाः ...{Loading}...
०७ वीदं मध्यम् अवासृजद्
विश्वास-प्रस्तुतिः ...{Loading}...
वीदं मध्यम् अवासृजद्
रक्षोहामीवचातनः ।
अमीवाः सर्वाश् चातयन्
नाशयद् अभिभा इतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वीदं मध्यम् अवासृजद्
रक्षोहामीवचातनः ।
अमीवाः सर्वाश् चातयन्
नाशयद् अभिभा इतः ॥
सर्वाष् टीकाः ...{Loading}...
०८ बह्व् इदं राजन्
विश्वास-प्रस्तुतिः ...{Loading}...
बह्व् इदं राजन् वरुण-
-अनृतम् आह पुरुषः ।
तस्मात् सहस्रवीर्य
मुञ्च नः पर्य् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
बह्व् इदं राजन् वरुण-
-अनृतम् आह पुरुषः ।
तस्मात् सहस्रवीर्य
मुञ्च नः पर्य् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०९ यद् आपो अघ्न्या
विश्वास-प्रस्तुतिः ...{Loading}...
यद् आपो अघ्न्या इति
वरुणेति यद् ऊचिम ।
तस्मात् सहस्रवीर्य
मुञ्च नः पर्य् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् आपो अघ्न्या इति
वरुणेति यद् ऊचिम ।
तस्मात् सहस्रवीर्य
मुञ्च नः पर्य् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
१० मित्रश् च त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
मित्रश् च त्वा वरुणश् च-
-अनु प्रेयतुर् आञ्जन ।
तौ त्वानुगत्य दूरं
भोगाय पुन रोहतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
मित्रश् च त्वा वरुणश् च-
-अनु प्रेयतुर् आञ्जन ।
तौ त्वानुगत्य दूरं
भोगाय पुन रोहतु ॥