००९

सर्वाष् टीकाः ...{Loading}...

०१ अन्धं रात्रि तिष्ठधूमम्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्धं रात्रि तिष्ठधूमम्
अशीर्षाणम् अहिं कृणु ।
अक्षौ वृकस्य निर् जह्य्
आ स्तेनं द्रुपदे जहि ॥

०२ ये ते रात्र्य्

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते रात्र्य् अनड्वाहस्
तीक्ष्णशृङ्गाः स्वाशवः ।
तेभिर् नो अद्य पारय-
-अति दुर्गाणि विश्वहा ॥

०३ रात्रिं रात्रिम् अरिष्यन्तस्

विश्वास-प्रस्तुतिः ...{Loading}...

रात्रिं रात्रिम् अरिष्यन्तस्
तरेम तन्वा वयम् ।
गम्भीरम् अप्लवा इव
न तरेयुर् अरातयः ॥

०४ यथा शाम्याकः प्रपतन्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा शाम्याकः प्रपतन्
प्रेदिवान् नानु विद्यते ।
एवा रात्रि प्र पातय
यो अस्माꣳ अभ्य् अघायति ॥

०५ अप स्तेनं वासोमथम्

विश्वास-प्रस्तुतिः ...{Loading}...

अप स्तेनं वासोमथं
गोअजम् उत तस्करम् ।
अथो यो अर्वतः शिरो
+ऽभिधाय निनीषति ॥

०६ यद् अद्य रात्रि

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अद्य रात्रि सुभगे
विभजन्त्य् अयोवसु ।
यद् एह्य् अस्मान् भ्राजय-
-अथेद् अन्यान् उपायसि ॥

०७ उषसे नः परि

विश्वास-प्रस्तुतिः ...{Loading}...

उषसे नः परि देहि (Bhatt. dhehi)
सर्वान् रात्र्य् अनागसः ।
उषा नो अह्न आ भजाद्
अहस् तुभ्यं विभावरि ॥