सर्वाष् टीकाः ...{Loading}...
०१ अन्धं रात्रि तिष्ठधूमम्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्धं रात्रि तिष्ठधूमम्
अशीर्षाणम् अहिं कृणु ।
अक्षौ वृकस्य निर् जह्य्
आ स्तेनं द्रुपदे जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्धं रात्रि तिष्ठधूमम्
अशीर्षाणम् अहिं कृणु ।
अक्षौ वृकस्य निर् जह्य्
आ स्तेनं द्रुपदे जहि ॥
सर्वाष् टीकाः ...{Loading}...
०२ ये ते रात्र्य्
विश्वास-प्रस्तुतिः ...{Loading}...
ये ते रात्र्य् अनड्वाहस्
तीक्ष्णशृङ्गाः स्वाशवः ।
तेभिर् नो अद्य पारय-
-अति दुर्गाणि विश्वहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ते रात्र्य् अनड्वाहस्
तीक्ष्णशृङ्गाः स्वाशवः ।
तेभिर् नो अद्य पारय-
-अति दुर्गाणि विश्वहा ॥
सर्वाष् टीकाः ...{Loading}...
०३ रात्रिं रात्रिम् अरिष्यन्तस्
विश्वास-प्रस्तुतिः ...{Loading}...
रात्रिं रात्रिम् अरिष्यन्तस्
तरेम तन्वा वयम् ।
गम्भीरम् अप्लवा इव
न तरेयुर् अरातयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
रात्रिं रात्रिम् अरिष्यन्तस्
तरेम तन्वा वयम् ।
गम्भीरम् अप्लवा इव
न तरेयुर् अरातयः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यथा शाम्याकः प्रपतन्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा शाम्याकः प्रपतन्
प्रेदिवान् नानु विद्यते ।
एवा रात्रि प्र पातय
यो अस्माꣳ अभ्य् अघायति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा शाम्याकः प्रपतन्
प्रेदिवान् नानु विद्यते ।
एवा रात्रि प्र पातय
यो अस्माꣳ अभ्य् अघायति ॥
सर्वाष् टीकाः ...{Loading}...
०५ अप स्तेनं वासोमथम्
विश्वास-प्रस्तुतिः ...{Loading}...
अप स्तेनं वासोमथं
गोअजम् उत तस्करम् ।
अथो यो अर्वतः शिरो
+ऽभिधाय निनीषति ॥
मूलम् ...{Loading}...
मूलम् (GR)
अप स्तेनं वासोमथं
गोअजम् उत तस्करम् ।
अथो यो अर्वतः शिरो
+ऽभिधाय निनीषति ॥
सर्वाष् टीकाः ...{Loading}...
०६ यद् अद्य रात्रि
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अद्य रात्रि सुभगे
विभजन्त्य् अयोवसु ।
यद् एह्य् अस्मान् भ्राजय-
-अथेद् अन्यान् उपायसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अद्य रात्रि सुभगे
विभजन्त्य् अयोवसु ।
यद् एह्य् अस्मान् भ्राजय-
-अथेद् अन्यान् उपायसि ॥
सर्वाष् टीकाः ...{Loading}...
०७ उषसे नः परि
विश्वास-प्रस्तुतिः ...{Loading}...
उषसे नः परि देहि (Bhatt. dhehi)
सर्वान् रात्र्य् अनागसः ।
उषा नो अह्न आ भजाद्
अहस् तुभ्यं विभावरि ॥
मूलम् ...{Loading}...
मूलम् (GR)
उषसे नः परि देहि (Bhatt. dhehi)
सर्वान् रात्र्य् अनागसः ।
उषा नो अह्न आ भजाद्
अहस् तुभ्यं विभावरि ॥