००८

सर्वाष् टीकाः ...{Loading}...

०१ इषिरा योषा युवतीर्

विश्वास-प्रस्तुतिः ...{Loading}...

इषिरा योषा युवतीर् दमूना
रात्री देवस्य सवितुर् भगस्य ।
अश्वक्षता सुहवा संभृतश्रीर्
आ पप्रौ द्यावापृथिवी महित्वा ॥

०२ अव विश्वान्य् अरुहद्

विश्वास-प्रस्तुतिः ...{Loading}...

अव विश्वान्य् अरुहद् गभीरा-
-उद्वर्षिष्ठम् अरुहद् अश्रमिष्ठा ।
उशती रात्र्य् अनु सानु भद्राद्
वि तिष्ठते मित्र इव स्वधाभिः ॥

०३ नर्ये वन्द्ये सुभगे

विश्वास-प्रस्तुतिः ...{Loading}...

नर्ये वन्द्ये सुभगे सुजात
आ चागन् रात्रि सुमना इह स्याम् ।
अस्मांस् त्रायस्व नर्याणि जाता-
-अश्व्या यानि गव्यानि पुष्टा ॥

०४ सिंहस्य रात्र्य् उशती

विश्वास-प्रस्तुतिः ...{Loading}...

सिंहस्य रात्र्य् उशती पिशस्य
व्याघ्रस्य द्वीपिनो वर्च आ ददे ।
अश्वस्य ब्रध्नं पुरुषस्य मायं
पुरु रूपाणि कृणुषे विभाती ॥

०५ शिवां रात्रिम् अह्नि

विश्वास-प्रस्तुतिः ...{Loading}...

शिवां रात्रिम् अह्नि सूर्यं च
हिमस्य माता सुहवा नो अस्तु ।
अस्य स्तोमस्य सुभगे नि बोध
येन त्वा वन्दे विश्वासु दिक्षु ॥

०६ स्तोमस्य नो विभावरि

विश्वास-प्रस्तुतिः ...{Loading}...

स्तोमस्य नो विभावरि
रात्रि राजेव जोषसै ।
असाम सर्ववीरा
भवाम सर्ववेदसो व्युच्छन्तीर् अनूषसः ॥

०७ शम्या ह नाम

विश्वास-प्रस्तुतिः ...{Loading}...

शम्या ह नाम दधिषे
मम दिप्सन्ति ये धना ।
रात्रीह तान् असद् अप- (Lopez rātri hitā naḥ sutalpā)
-अथ स्तेनो न विद्यते
अथ रिपुर् न विद्यते ॥

०८ भद्रासि रात्रि चमसो

विश्वास-प्रस्तुतिः ...{Loading}...

भद्रासि रात्रि चमसो न पिष्टो
विश्वं गोरूपं युवतिर् बिभर्षि ।
चक्षुष्मती मे मृशती वपूंषि (mṛśatī with Lopez; Bhatt. mṛṣatī)
प्रादित्यान् दिव्यान् रुक्माꣳ अमुक्थाः ॥ (Lopez prādityaṃ divyaṃ rukmam; Bhatt. pradityāṃ divyāṃ rukmāṃ)

०९ यो अद्य स्तेन

विश्वास-प्रस्तुतिः ...{Loading}...

यो अद्य स्तेन आयत्य्
अघायुर् मर्त्यो रिपुः ।
रात्री तस्य प्रतीत्य
प्र ग्रीवा प्र शिरो हनत् ॥

१० प्र पादौ न

विश्वास-प्रस्तुतिः ...{Loading}...

प्र पादौ न यथायति
प्र हस्तौ न यथाशिषत् ।
यो मलिम्लर् उपायति
स संपिष्टो अपायति ।
अपायति स्व् अपायति
शुष्के स्थाणाव् अपायत ॥