सर्वाष् टीकाः ...{Loading}...
०१ दिवं प्रेहि शतौदने
विश्वास-प्रस्तुतिः ...{Loading}...
दिवं प्रेहि शतौदने
सहस्रस्यायनं भव ।
अयुतं प्रयुतं भव-
-अक्षितिर् भवतात् त्वं
स्वर्गं लोकम् आरुहः ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवं प्रेहि शतौदने
सहस्रस्यायनं भव ।
अयुतं प्रयुतं भव-
-अक्षितिर् भवतात् त्वं
स्वर्गं लोकम् आरुहः ॥
सर्वाष् टीकाः ...{Loading}...
०२ शतौदनां शतधा भक्षयन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
शतौदनां शतधा भक्षयन्ति
शतं रोहान् रोहति यो ददाति ।
वामदेव्यं नौधसम् अस्याः पक्षौ
तृतीये नाके अधि विष्टपि श्रिता ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतौदनां शतधा भक्षयन्ति
शतं रोहान् रोहति यो ददाति ।
वामदेव्यं नौधसम् अस्याः पक्षौ
तृतीये नाके अधि विष्टपि श्रिता ॥
सर्वाष् टीकाः ...{Loading}...
०३ शतौदनां शतधा कल्पमाना
विश्वास-प्रस्तुतिः ...{Loading}...
शतौदनां शतधा कल्पमाना
शतं रूपाणि कृणुते स्वर्यती ।
सा नो देवी सुहवा शर्म यच्छत्व्
अथो मृडातीदृशे ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतौदनां शतधा कल्पमाना
शतं रूपाणि कृणुते स्वर्यती ।
सा नो देवी सुहवा शर्म यच्छत्व्
अथो मृडातीदृशे ॥
सर्वाष् टीकाः ...{Loading}...
०४ शतौदना द्वादशाहेन सम्मिता
विश्वास-प्रस्तुतिः ...{Loading}...
शतौदना द्वादशाहेन संमिता
शतं पृष्ठानि ससृजे स्वर्यती ।
सर्वान् यज्ञान् परियती परस्तात्
सा दातारं रायस्पोषे दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतौदना द्वादशाहेन संमिता
शतं पृष्ठानि ससृजे स्वर्यती ।
सर्वान् यज्ञान् परियती परस्तात्
सा दातारं रायस्पोषे दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०५ अभि प्रेहि शतौदन
विश्वास-प्रस्तुतिः ...{Loading}...
अभि प्रेहि शतौदन
ईजानान् सोमसत्वनः ।
यज्ञांस् त्वं सर्वान् आप्त्वा
कामप्रस्यायनं भव ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि प्रेहि शतौदन
ईजानान् सोमसत्वनः ।
यज्ञांस् त्वं सर्वान् आप्त्वा
कामप्रस्यायनं भव ॥
सर्वाष् टीकाः ...{Loading}...
०६ अभि प्रेहि शतौदने
विश्वास-प्रस्तुतिः ...{Loading}...
अभि प्रेहि शतौदने
यज्ञेनायज्वनस् तर ।
आ देवयून् अरूरुहो
यत्रादस् त्रिदिवं दिवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि प्रेहि शतौदने
यज्ञेनायज्वनस् तर ।
आ देवयून् अरूरुहो
यत्रादस् त्रिदिवं दिवः ॥
सर्वाष् टीकाः ...{Loading}...
०७ ईरापदी प्रथमा शतौदना
विश्वास-प्रस्तुतिः ...{Loading}...
ईरापदी प्रथमा शतौदना
सत्यं ह मध्यम् अमृतं शिरस् तव ।
उभे देवी रोदसी आ पृणासि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ईरापदी प्रथमा शतौदना
सत्यं ह मध्यम् अमृतं शिरस् तव ।
उभे देवी रोदसी आ पृणासि ॥
सर्वाष् टीकाः ...{Loading}...
०८ ऋतं ह श्रोणी
विश्वास-प्रस्तुतिः ...{Loading}...
ऋतं ह श्रोणी उत सक्थौ तन्वा-
-ओजो ह बाहू उत तद् बलाय कम् ।
अनुष्ठु जठरम् आद् उ पार्श्वे
सर्वाꣳल् लोकां छतौदना समाप ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऋतं ह श्रोणी उत सक्थौ तन्वा-
-ओजो ह बाहू उत तद् बलाय कम् ।
अनुष्ठु जठरम् आद् उ पार्श्वे
सर्वाꣳल् लोकां छतौदना समाप ॥
सर्वाष् टीकाः ...{Loading}...
०९ चक्षुष्मती प्रथमा शतौदना
विश्वास-प्रस्तुतिः ...{Loading}...
चक्षुष्मती प्रथमा शतौदना
सूर्यो ह चक्षुर् उत चन्द्रमास् तव ।
विश्वैर् देवैर् ऋतुभिः संविदाना
सा दातारं तृप्त्या तर्पयासि ॥
मूलम् ...{Loading}...
मूलम् (GR)
चक्षुष्मती प्रथमा शतौदना
सूर्यो ह चक्षुर् उत चन्द्रमास् तव ।
विश्वैर् देवैर् ऋतुभिः संविदाना
सा दातारं तृप्त्या तर्पयासि ॥
सर्वाष् टीकाः ...{Loading}...
१० शतं पयांसि शतम्
विश्वास-प्रस्तुतिः ...{Loading}...
शतं पयांसि शतम् अस्या वत्साः
शतधा पक्वां वि भजन्त्य् एनाम् ।
सप्त लोका दिव्य् आर्पिता ये तां
जिगेथ प्रथमा शतौदने ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं पयांसि शतम् अस्या वत्साः
शतधा पक्वां वि भजन्त्य् एनाम् ।
सप्त लोका दिव्य् आर्पिता ये तां
जिगेथ प्रथमा शतौदने ॥