००३

सर्वाष् टीकाः ...{Loading}...

०१ अपश्यं त्वावरोहन्तं दिवतः

विश्वास-प्रस्तुतिः ...{Loading}...

अपश्यं त्वावरोहन्तं
दिवतः पृथिवीम् इव ।
अपश्यम् अस्यन्तं रुद्रं
नीलग्रीवं शिखण्डिनम् ॥

०२ दिव उग्रो ऽवारुक्षत्

विश्वास-प्रस्तुतिः ...{Loading}...

दिव उग्रो ऽवारुक्षत्
प्रत्य् अष्ठाद् भूम्याम् अधि ।
जनासः पश्यतेमं
नीलग्रीवं विलोहितम् ॥

०३ एष ऐत्य् अवीरहा

विश्वास-प्रस्तुतिः ...{Loading}...

एष ऐत्य् अवीरहा
रुद्रो जलाषभेषजी ।
वि ते क्षेपम् अनीनशद्
वातीकारो व्य् एतु ते ॥

०४ नमस् ते भव

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते भव भामाय
नमस् ते भव मन्यवे ।
नमस् ते अस्तु बाहूभ्याम्
उतो त इषवे नमः ॥

०५ याम् इषं गिरिशन्त

विश्वास-प्रस्तुतिः ...{Loading}...

याम् इषं गिरिशन्त
हस्ते बिभर्ष्य् अस्तवे ।
शिवां गिरिश तां कृणु
मा हिंसीः पुरुषान् मम ॥

०६ शिवेन वचसा त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

शिवेन वचसा त्वा
गिरिशाच्छा वदामसि ।
यथा नः सर्वम् इज् जगद्
अयक्ष्मं सुमनो असत् ॥

०७ या त इषुः

विश्वास-प्रस्तुतिः ...{Loading}...

या त इषुः शिवतमा
शिवं बभूव ते धनुः ।
शिवा शरव्या या तव
तया नो मृड जीवसे ॥

०८ या ते रुद्र

विश्वास-प्रस्तुतिः ...{Loading}...

या ते रुद्र शिवा तनूर्
अघोरापापकाशिनी ।
तया नस् तन्वा शन्तमया
गिरिशन्ताभि चाकश ॥

०९ असौ यस् ताम्रो

विश्वास-प्रस्तुतिः ...{Loading}...

असौ यस् ताम्रो अरुण
उत बभ्रुर् विलोहितः ।
ये चेमे अभितो रुद्रा
दिक्षु श्रिताः सहस्रशो
ऽवैषां हेड ईमहे ॥

१० अदृशं त्वावरोहन्तं नीलग्रीवम्

विश्वास-प्रस्तुतिः ...{Loading}...

अदृशं त्वावरोहन्तं
नीलग्रीवं विलोहितम् ।
उत त्वा गोपा अदृशन्न्
उत त्वोदाहार्यः ।
उतो त्वा विश्वा भूतानि
तस्मै दृष्टाय ते नमः ॥