सर्वाष् टीकाः ...{Loading}...
०१ हिरण्यौपशा ध्वजनीः पुनाना
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्यौपशा ध्वजनीः पुनाना
याः समुद्रम् अभ्यर्चन्ति धेनवः ।
याः पर्जन्यो वहत्य् अन्तरिक्षे
ताः (…) ॥ (see 14.1.1e)
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्यौपशा ध्वजनीः पुनाना
याः समुद्रम् अभ्यर्चन्ति धेनवः ।
याः पर्जन्यो वहत्य् अन्तरिक्षे
ताः (…) ॥ (see 14.1.1e)
सर्वाष् टीकाः ...{Loading}...
०२ रथन्तरे बृहति गीयमाने
विश्वास-प्रस्तुतिः ...{Loading}...
रथन्तरे बृहति गीयमाने
क्षत्रं जिन्वन्ति प्र तिरन्त्य् आयुः ।
याभिस् त्रयान् वाजिनो वाजयन्ति
ताः (…) ॥ (see 14.1.1e)
मूलम् ...{Loading}...
मूलम् (GR)
रथन्तरे बृहति गीयमाने
क्षत्रं जिन्वन्ति प्र तिरन्त्य् आयुः ।
याभिस् त्रयान् वाजिनो वाजयन्ति
ताः (…) ॥ (see 14.1.1e)
सर्वाष् टीकाः ...{Loading}...
०३ याभिः सह वृत्रहा
विश्वास-प्रस्तुतिः ...{Loading}...
याभिः सह वृत्रहा सोमम्
इन्द्रो वसोर् ईशानो अपिबत् सुतस्य ।
याः सप्त ऋषयः कवयः पुनन्ति
ताः (…) ॥ (see 14.1.1e)
मूलम् ...{Loading}...
मूलम् (GR)
याभिः सह वृत्रहा सोमम्
इन्द्रो वसोर् ईशानो अपिबत् सुतस्य ।
याः सप्त ऋषयः कवयः पुनन्ति
ताः (…) ॥ (see 14.1.1e)
सर्वाष् टीकाः ...{Loading}...
०४ सप्त ऋषयो भरतम्
विश्वास-प्रस्तुतिः ...{Loading}...
सप्त ऋषयो भरतम् अभ्य् अषिञ्चन्न्
आस्मिन् राष्ट्रम् अदधुर् दक्षिणावत् ।
प्रजायै मनुम् असुमवन्त देवास्
ताः (…) ॥ (see 14.1.1e)
मूलम् ...{Loading}...
मूलम् (GR)
सप्त ऋषयो भरतम् अभ्य् अषिञ्चन्न्
आस्मिन् राष्ट्रम् अदधुर् दक्षिणावत् ।
प्रजायै मनुम् असुमवन्त देवास्
ताः (…) ॥ (see 14.1.1e)
सर्वाष् टीकाः ...{Loading}...
०५ याभिर् यज्ञं प्राञ्चम्
विश्वास-प्रस्तुतिः ...{Loading}...
याभिर् यज्ञं प्राञ्चम् उक्षयन्ति धीरा
याभिः सोमं मधुपृचं पुनन्ति ।
याभिर् इदं जीवति विश्वम् एजत्
ताः (…) ॥ (see 14.1.1e)
मूलम् ...{Loading}...
मूलम् (GR)
याभिर् यज्ञं प्राञ्चम् उक्षयन्ति धीरा
याभिः सोमं मधुपृचं पुनन्ति ।
याभिर् इदं जीवति विश्वम् एजत्
ताः (…) ॥ (see 14.1.1e)
सर्वाष् टीकाः ...{Loading}...
०६ यासां स्तोका मधुमया
विश्वास-प्रस्तुतिः ...{Loading}...
यासां स्तोका मधुमया बभूवुर्
घृतं संज्ञानं मधु पिन्वते याः ।
याः सोम आपः प्रणयन्ति ब्रह्मणा
ताः (…) ॥ (see 14.1.1e)
मूलम् ...{Loading}...
मूलम् (GR)
यासां स्तोका मधुमया बभूवुर्
घृतं संज्ञानं मधु पिन्वते याः ।
याः सोम आपः प्रणयन्ति ब्रह्मणा
ताः (…) ॥ (see 14.1.1e)
सर्वाष् टीकाः ...{Loading}...
०७ यासां पदोर् आज्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
यासां पदोर् आज्यं वाजिनं तु
सोमस्य प्रसवम् अनु याः पवन्ते ।
अन्तर्वतीस् तरुणवत्सा घृताचीस्
ता न आपो राजसूया अवन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यासां पदोर् आज्यं वाजिनं तु
सोमस्य प्रसवम् अनु याः पवन्ते ।
अन्तर्वतीस् तरुणवत्सा घृताचीस्
ता न आपो राजसूया अवन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०८ अजीजनन्त मतयः स्वर्विद
विश्वास-प्रस्तुतिः ...{Loading}...
अजीजनन्त मतयः स्वर्विद
आ ब्रह्मणा सूक्तधेयान्य् अगुः ।
असूषुत राजसूयाः पयांसि
प्रासावीद् देवः सविता भुवनानि विश्वा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अजीजनन्त मतयः स्वर्विद
आ ब्रह्मणा सूक्तधेयान्य् अगुः ।
असूषुत राजसूयाः पयांसि
प्रासावीद् देवः सविता भुवनानि विश्वा ॥
सर्वाष् टीकाः ...{Loading}...
०९ सोमो राजा भवो
विश्वास-प्रस्तुतिः ...{Loading}...
सोमो राजा भवो राजा पशुपतिः
पशूनां वरुणो धृतव्रतः ।
ये राजसूये असूयन्त देवास्
ते ते क्षत्रं दधत्व् आयुर् ओजः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमो राजा भवो राजा पशुपतिः
पशूनां वरुणो धृतव्रतः ।
ये राजसूये असूयन्त देवास्
ते ते क्षत्रं दधत्व् आयुर् ओजः ॥
सर्वाष् टीकाः ...{Loading}...
१० आस्थाद् उद् अस्थाद्
विश्वास-प्रस्तुतिः ...{Loading}...
आस्थाद् उद् अस्थाद् अजनिष्ट विप्रो
मृधो व्य् आस्थद् अशसीत बाहू ।
आरे अवाधिष्ट निरृतिं पराचैः
समपृक्त रश्मिभिः सूर्यश् च ॥
मूलम् ...{Loading}...
मूलम् (GR)
आस्थाद् उद् अस्थाद् अजनिष्ट विप्रो
मृधो व्य् आस्थद् अशसीत बाहू ।
आरे अवाधिष्ट निरृतिं पराचैः
समपृक्त रश्मिभिः सूर्यश् च ॥