सर्वाष् टीकाः ...{Loading}...
०१ एन्द्रो बाहुभ्याम् अभरच्
विश्वास-प्रस्तुतिः ...{Loading}...
एन्द्रो बाहुभ्याम् अभरच् चिकित्वान्
अपो देवीर् वरुणाय प्रजानन् ।
तम् आदित्या अभ्य् अषिञ्चन्त सर्वे
राजानम् उग्रं बृहते रणाय
ता न आपो राजसूया अवन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
एन्द्रो बाहुभ्याम् अभरच् चिकित्वान्
अपो देवीर् वरुणाय प्रजानन् ।
तम् आदित्या अभ्य् अषिञ्चन्त सर्वे
राजानम् उग्रं बृहते रणाय
ता न आपो राजसूया अवन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०२ हिरण्यवर्णा इति चतस्रः
विश्वास-प्रस्तुतिः ...{Loading}...
हिरण्यवर्णा इति चतस्रः ॥ (PS 1.25.1-4 are repeated with a different refrain (= 14.1.1e))
मूलम् ...{Loading}...
मूलम् (GR)
हिरण्यवर्णा इति चतस्रः ॥ (PS 1.25.1-4 are repeated with a different refrain (= 14.1.1e))
सर्वाष् टीकाः ...{Loading}...
०३
विश्वास-प्रस्तुतिः ...{Loading}...
(…) ॥ (PS 1.25.2 is repeated with a different refrain (= 14.1.1e))
मूलम् ...{Loading}...
मूलम् (GR)
(…) ॥ (PS 1.25.2 is repeated with a different refrain (= 14.1.1e))
सर्वाष् टीकाः ...{Loading}...
०४
विश्वास-प्रस्तुतिः ...{Loading}...
(…) ॥ (PS 1.25.3 is repeated with a different refrain (= 14.1.1e))
मूलम् ...{Loading}...
मूलम् (GR)
(…) ॥ (PS 1.25.3 is repeated with a different refrain (= 14.1.1e))
सर्वाष् टीकाः ...{Loading}...
०५
विश्वास-प्रस्तुतिः ...{Loading}...
(…) ॥ (PS 1.25.4 is repeated with a different refrain (= 14.1.1e))
मूलम् ...{Loading}...
मूलम् (GR)
(…) ॥ (PS 1.25.4 is repeated with a different refrain (= 14.1.1e))
सर्वाष् टीकाः ...{Loading}...
०६ अपो देवीर् मधुमतीर्
विश्वास-प्रस्तुतिः ...{Loading}...
अपो देवीर् मधुमतीर् अगृह्णत-
-ऊर्जस्वती राजसूया मयोभुवः ।
याभिर् मित्रावरुणाव् अभ्यसिञ्चन्
ताः (…) ॥ (see 1e)
मूलम् ...{Loading}...
मूलम् (GR)
अपो देवीर् मधुमतीर् अगृह्णत-
-ऊर्जस्वती राजसूया मयोभुवः ।
याभिर् मित्रावरुणाव् अभ्यसिञ्चन्
ताः (…) ॥ (see 1e)
सर्वाष् टीकाः ...{Loading}...
०७ वरुणेन प्रेषिता यन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
वरुणेन प्रेषिता यन्ति शुभ्रा
उत्सं देवीर् दधते या हिरण्ययम् ।
या ब्रह्मणा पुनते संविदानास्
ताः (…) ॥ (see 1e)
मूलम् ...{Loading}...
मूलम् (GR)
वरुणेन प्रेषिता यन्ति शुभ्रा
उत्सं देवीर् दधते या हिरण्ययम् ।
या ब्रह्मणा पुनते संविदानास्
ताः (…) ॥ (see 1e)
सर्वाष् टीकाः ...{Loading}...
०८ अपः समुद्राद् दिवम्
विश्वास-प्रस्तुतिः ...{Loading}...
अपः समुद्राद् दिवम् उद् वहन्ति
दिवस् पृथिवीम् अभि याः सृजन्ति ।
याभिर् ईशाना मरुतश् चरन्ति
ताः (…) ॥ (see 1e)
मूलम् ...{Loading}...
मूलम् (GR)
अपः समुद्राद् दिवम् उद् वहन्ति
दिवस् पृथिवीम् अभि याः सृजन्ति ।
याभिर् ईशाना मरुतश् चरन्ति
ताः (…) ॥ (see 1e)
सर्वाष् टीकाः ...{Loading}...
०९ या अमृतं बिभ्रति
विश्वास-प्रस्तुतिः ...{Loading}...
या अमृतं बिभ्रति या मधु प्रियं
या अगृभ्णन् ऋषयो देवसख्ये ।
याभिर् इन्द्रम् अत्य् अनयन्न् अरातीस्
ताः (…) ॥ (see 1e)
मूलम् ...{Loading}...
मूलम् (GR)
या अमृतं बिभ्रति या मधु प्रियं
या अगृभ्णन् ऋषयो देवसख्ये ।
याभिर् इन्द्रम् अत्य् अनयन्न् अरातीस्
ताः (…) ॥ (see 1e)
सर्वाष् टीकाः ...{Loading}...
१० या जीवधन्या धनम्
विश्वास-प्रस्तुतिः ...{Loading}...
या जीवधन्या धनम् उत्पृणन्ति
देवायते दाशुषे मर्त्याय ।
यासां पयो अक्षितम् अक्षितानां
ताः (…) ॥ (see 1e)
मूलम् ...{Loading}...
मूलम् (GR)
या जीवधन्या धनम् उत्पृणन्ति
देवायते दाशुषे मर्त्याय ।
यासां पयो अक्षितम् अक्षितानां
ताः (…) ॥ (see 1e)