००३

सर्वाष् टीकाः ...{Loading}...

०१ उदितः शतयोजनम् इन्द्रो

विश्वास-प्रस्तुतिः ...{Loading}...

उदितः शतयोजनम्
इन्द्रो वर्तयते रथम् ।
सायकं क्षुरवर्त्मानम् (emend. Lubotsky (“having a sharp track”, an epithet of Indra’s vajra- = ratha-); Bhatt. kṣuravartamānam)
अहेर् जातानि जम्भयन् ॥

०२ दृढास आसन्न् अहयो

विश्वास-प्रस्तुतिः ...{Loading}...

दृढास आसन्न् अहयो
हता उदरसर्पिणः ।
पुच्छम् उद्वेष्टयन्तः
श्वा पिण्डम् अदन्न् इव ॥

०३ पापक पापरूपक किम्

विश्वास-प्रस्तुतिः ...{Loading}...

पापक पापरूपक
किं मे सखायम् आतुदः ।
न माम् अपश्य आगतं
सतीनं विषदूषणम् ॥

०४ अहिजम्भाश् चरामसि मुष्काबर्हो

विश्वास-प्रस्तुतिः ...{Loading}...

अहिजम्भाश् चरामसि
मुष्काबर्हो गवाम् इव ।
पीला उप स्वजं हन्म
उप स्तम्भे पृदाक्वम् ॥

०५ ये के चेदम्

विश्वास-प्रस्तुतिः ...{Loading}...

ये के चेदम् उपासौषुर्
वातस्येव पृथग् यतः ।
अङ्गो नु सर्वे ब्रूत-
-आहेयम् अरसं विषम् ॥

०६ त्रिद्धिसि ते निषदनम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिद्धिसि ते निषदनं (read tṛṇḍmasi?)
त्रिपुषि पाप ते गृहः ।
अच्छिन्नं त्वा वातो हन्त्य्
अच्छिन्नम् अभि वर्षति ॥

०७ नाकुलेन भेषजेन तेनाहीन्

विश्वास-प्रस्तुतिः ...{Loading}...

नाकुलेन भेषजेन
तेनाहीन् जम्भयामसि ।
मांश्चतुर् नाम वृक्षकः
स एनान् अरसान् अकः ॥

०८ असिताहे ऽरसं विषम्

विश्वास-प्रस्तुतिः ...{Loading}...

असिताहे ऽरसं विषम्
उभयोः सितस्य च । (Lopez svajasya)
अभिक्रन्दस्य या रोपीस्
ता इतो ऽप नयामसि ॥

०९ इदं पैद्वो अजायत

विश्वास-प्रस्तुतिः ...{Loading}...

इदं पैद्वो अजायत-
-इदम् अस्य विवर्तनम् ।
इदं कनिक्रदो मृगो
विषम् एति पराभवम् ॥

१० विषूचीना वाता वान्तु

विश्वास-प्रस्तुतिः ...{Loading}...

विषूचीना वाता वान्तु
विष्वग् वर्षन्तु वृष्टयः ।
विष्वग् विषं प्र मेह त्वं
शतधार इवावटः ॥