सर्वाष् टीकाः ...{Loading}...
०१ अन्तर्हिता देवतल्पाः पुरो
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तर्हिता देवतल्पाः पुरो मे
अन्तर्हिता जगती छन्दसां मे ।
(…) ॥ +++(see 13.1.1cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
अन्तर्हिता देवतल्पाः पुरो मे
अन्तर्हिता जगती छन्दसां मे ।
(…) ॥ +++(see 13.1.1cd)+++
सर्वाष् टीकाः ...{Loading}...
०२ अन्तर्हिता मे समुद्रा
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तर्हिता मे समुद्रा द्वादशा
अन्तर्हिता उषसि तारका मे ।
(…) ॥ +++(see 13.1.1cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
अन्तर्हिता मे समुद्रा द्वादशा
अन्तर्हिता उषसि तारका मे ।
(…) ॥ +++(see 13.1.1cd)+++
सर्वाष् टीकाः ...{Loading}...
०३ अन्तर्हिता अग्नयो धिष्ण्या
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तर्हिता अग्नयो धिष्ण्या मे
अन्तर्हिता ऋतव आर्तवा मे ।
(…) ॥ +++(see 13.1.1cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
अन्तर्हिता अग्नयो धिष्ण्या मे
अन्तर्हिता ऋतव आर्तवा मे ।
(…) ॥ +++(see 13.1.1cd)+++
सर्वाष् टीकाः ...{Loading}...
०४ अन्तर्हिता मे प्रदिशश्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तर्हिता मे प्रदिशश् चतस्रो
अन्तर् भूतम् उत भव्यं दधे ऽहम् ।
मैषां राध्य् अभिचार एष
प्रत्यग् एनान् प्रतिसरेण हन्मि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तर्हिता मे प्रदिशश् चतस्रो
अन्तर् भूतम् उत भव्यं दधे ऽहम् ।
मैषां राध्य् अभिचार एष
प्रत्यग् एनान् प्रतिसरेण हन्मि ॥
सर्वाष् टीकाः ...{Loading}...
०५ हन्मि ते ऽहम्
विश्वास-प्रस्तुतिः ...{Loading}...
हन्मि ते ऽहं कृतं हविर्
यो मे घोरम् अचीकृतः । +++(Bhatt. acīkl̥paḥ)+++
अपाञ्चौ त उभौ बाहू
अपि नह्याम्य् आस्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
हन्मि ते ऽहं कृतं हविर्
यो मे घोरम् अचीकृतः । +++(Bhatt. acīkl̥paḥ)+++
अपाञ्चौ त उभौ बाहू
अपि नह्याम्य् आस्यम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ अपि नह्यामि ते
विश्वास-प्रस्तुतिः ...{Loading}...
अपि नह्यामि ते बाहू
अपि नह्याम्य् आस्यम् ।
अग्नेर् देवस्य मन्युना
तेन ते ऽवधिषं हविर्
यो मे घोरम् अचीकृतः ॥ +++(Bhatt. acīkl̥paḥ)+++
मूलम् ...{Loading}...
मूलम् (GR)
अपि नह्यामि ते बाहू
अपि नह्याम्य् आस्यम् ।
अग्नेर् देवस्य मन्युना
तेन ते ऽवधिषं हविर्
यो मे घोरम् अचीकृतः ॥ +++(Bhatt. acīkl̥paḥ)+++