सर्वाष् टीकाः ...{Loading}...
०१ निक्ष दर्भ सपत्नान्
विश्वास-प्रस्तुतिः ...{Loading}...
निक्ष दर्भ सपत्नान् मे
निक्ष मे पृतनायतः ।
निक्ष मे सर्वान् दुर्हार्दो
निक्ष मे द्विषतो मणे ॥
मूलम् ...{Loading}...
मूलम् (GR)
निक्ष दर्भ सपत्नान् मे
निक्ष मे पृतनायतः ।
निक्ष मे सर्वान् दुर्हार्दो
निक्ष मे द्विषतो मणे ॥
सर्वाष् टीकाः ...{Loading}...
०२ तृन्धि दर्भ सपत्नान्
विश्वास-प्रस्तुतिः ...{Loading}...
तृन्धि दर्भ सपत्नान् मे
तृन्धि मे पृतनायतः ।
तृन्धि मे सर्वान् दुर्हार्दस्
तृन्धि मे द्विषतो मणे ॥
मूलम् ...{Loading}...
मूलम् (GR)
तृन्धि दर्भ सपत्नान् मे
तृन्धि मे पृतनायतः ।
तृन्धि मे सर्वान् दुर्हार्दस्
तृन्धि मे द्विषतो मणे ॥
सर्वाष् टीकाः ...{Loading}...
०३ भङ्धि दर्भ सपत्नान्
विश्वास-प्रस्तुतिः ...{Loading}...
भङ्धि दर्भ सपत्नान् मे
भङ्धि मे पृतनायतः ।
भङ्धि मे सर्वान् दुर्हार्दो
भङ्धि मे द्विषतो मणे ॥
मूलम् ...{Loading}...
मूलम् (GR)
भङ्धि दर्भ सपत्नान् मे
भङ्धि मे पृतनायतः ।
भङ्धि मे सर्वान् दुर्हार्दो
भङ्धि मे द्विषतो मणे ॥
सर्वाष् टीकाः ...{Loading}...
०४ मृण दर्भ सपत्नान्
विश्वास-प्रस्तुतिः ...{Loading}...
मृण दर्भ सपत्नान् मे
मृण मे पृतनायतः ।
मृण मे सर्वान् दुर्हार्दो
मृण मे द्विषतो मणे ॥
मूलम् ...{Loading}...
मूलम् (GR)
मृण दर्भ सपत्नान् मे
मृण मे पृतनायतः ।
मृण मे सर्वान् दुर्हार्दो
मृण मे द्विषतो मणे ॥
सर्वाष् टीकाः ...{Loading}...
०५ मन्थ दर्भ सपत्नान्
विश्वास-प्रस्तुतिः ...{Loading}...
मन्थ दर्भ सपत्नान् मे
मन्थ मे पृतनायतः ।
मन्थ मे सर्वान् दुर्हार्दो
मन्थ मे द्विषतो मणे ॥
मूलम् ...{Loading}...
मूलम् (GR)
मन्थ दर्भ सपत्नान् मे
मन्थ मे पृतनायतः ।
मन्थ मे सर्वान् दुर्हार्दो
मन्थ मे द्विषतो मणे ॥
सर्वाष् टीकाः ...{Loading}...
०६ पिण्ढि दर्भ सपत्नान्
विश्वास-प्रस्तुतिः ...{Loading}...
पिण्ढि दर्भ सपत्नान् मे
पिण्ढि मे पृतनायतः ।
पिण्ढि मे सर्वान् दुर्हार्दः
पिण्ढि मे द्विषतो मणे ॥
मूलम् ...{Loading}...
मूलम् (GR)
पिण्ढि दर्भ सपत्नान् मे
पिण्ढि मे पृतनायतः ।
पिण्ढि मे सर्वान् दुर्हार्दः
पिण्ढि मे द्विषतो मणे ॥
सर्वाष् टीकाः ...{Loading}...
०७ ओष दर्भ सपत्नान्
विश्वास-प्रस्तुतिः ...{Loading}...
ओष दर्भ सपत्नान् मे (note sandhi -e o-; read ma?)
ओष मे पृतनायतः ।
ओष मे सर्वान् दुर्हार्द
ओष मे द्विषतो मणे ॥
मूलम् ...{Loading}...
मूलम् (GR)
ओष दर्भ सपत्नान् मे (note sandhi -e o-; read ma?)
ओष मे पृतनायतः ।
ओष मे सर्वान् दुर्हार्द
ओष मे द्विषतो मणे ॥
सर्वाष् टीकाः ...{Loading}...
०८ दह दर्भ सपत्नान्
विश्वास-प्रस्तुतिः ...{Loading}...
दह दर्भ सपत्नान् मे
दह मे पृतनायतः ।
दह मे सर्वान् दुर्हार्दो
दह मे द्विषतो मणे ॥
मूलम् ...{Loading}...
मूलम् (GR)
दह दर्भ सपत्नान् मे
दह मे पृतनायतः ।
दह मे सर्वान् दुर्हार्दो
दह मे द्विषतो मणे ॥
सर्वाष् टीकाः ...{Loading}...
०९ जहि दर्भ सपत्नान्
विश्वास-प्रस्तुतिः ...{Loading}...
जहि दर्भ सपत्नान् मे
जहि मे पृतनायतः ।
जहि मे सर्वान् दुर्हार्दो
जहि मे द्विषतो मणे ॥
मूलम् ...{Loading}...
मूलम् (GR)
जहि दर्भ सपत्नान् मे
जहि मे पृतनायतः ।
जहि मे सर्वान् दुर्हार्दो
जहि मे द्विषतो मणे ॥
सर्वाष् टीकाः ...{Loading}...
१० यत् ते दर्भ
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते दर्भ जरामृत्यू
स ते मर्मसु वर्म ते ।
तेनेमं वर्मिणं कृत्वा
सपत्नान् जहि वीर्यैः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते दर्भ जरामृत्यू
स ते मर्मसु वर्म ते ।
तेनेमं वर्मिणं कृत्वा
सपत्नान् जहि वीर्यैः ॥
सर्वाष् टीकाः ...{Loading}...
११ शतं ते दर्भ
विश्वास-प्रस्तुतिः ...{Loading}...
शतं ते दर्भ वर्माणि
सहस्रं वीर्याणि ते ।
तम् अस्मै विश्वे त्वां देवा
जरसे भर्तवा अदुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं ते दर्भ वर्माणि
सहस्रं वीर्याणि ते ।
तम् अस्मै विश्वे त्वां देवा
जरसे भर्तवा अदुः ॥
सर्वाष् टीकाः ...{Loading}...
१२ त्वाम् आहुर् देववर्म
विश्वास-प्रस्तुतिः ...{Loading}...
त्वाम् आहुर् देववर्म
त्वां दर्भ ब्रह्मणस्पतिम् ।
त्वाम् इन्द्रस्याहुर् वर्म
त्वं राष्ट्राणि रक्षसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वाम् आहुर् देववर्म
त्वां दर्भ ब्रह्मणस्पतिम् ।
त्वाम् इन्द्रस्याहुर् वर्म
त्वं राष्ट्राणि रक्षसि ॥
सर्वाष् टीकाः ...{Loading}...
१३ सपत्नक्षयणं दर्भं द्विषतस्
विश्वास-प्रस्तुतिः ...{Loading}...
सपत्नक्षयणं दर्भं
द्विषतस् तपनं हृदः ।
मणिं क्षत्रस्य वर्धनं
तनूपानं कृणोमि ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
सपत्नक्षयणं दर्भं
द्विषतस् तपनं हृदः ।
मणिं क्षत्रस्य वर्धनं
तनूपानं कृणोमि ते ॥
सर्वाष् टीकाः ...{Loading}...
१४ यत् समुद्रो अभ्यक्रन्दत्
विश्वास-प्रस्तुतिः ...{Loading}...
यत् समुद्रो अभ्यक्रन्दत्
पर्जन्यो विद्युता सह ।
ततो हिरण्ययो बिन्दुस्
ततो दर्भो अजायत ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् समुद्रो अभ्यक्रन्दत्
पर्जन्यो विद्युता सह ।
ततो हिरण्ययो बिन्दुस्
ततो दर्भो अजायत ॥