०२२

सर्वाष् टीकाः ...{Loading}...

०१ निक्ष दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

निक्ष दर्भ सपत्नान् मे
निक्ष मे पृतनायतः ।
निक्ष मे सर्वान् दुर्हार्दो
निक्ष मे द्विषतो मणे ॥

०२ तृन्धि दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

तृन्धि दर्भ सपत्नान् मे
तृन्धि मे पृतनायतः ।
तृन्धि मे सर्वान् दुर्हार्दस्
तृन्धि मे द्विषतो मणे ॥

०३ भङ्धि दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

भङ्धि दर्भ सपत्नान् मे
भङ्धि मे पृतनायतः ।
भङ्धि मे सर्वान् दुर्हार्दो
भङ्धि मे द्विषतो मणे ॥

०४ मृण दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

मृण दर्भ सपत्नान् मे
मृण मे पृतनायतः ।
मृण मे सर्वान् दुर्हार्दो
मृण मे द्विषतो मणे ॥

०५ मन्थ दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

मन्थ दर्भ सपत्नान् मे
मन्थ मे पृतनायतः ।
मन्थ मे सर्वान् दुर्हार्दो
मन्थ मे द्विषतो मणे ॥

०६ पिण्ढि दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

पिण्ढि दर्भ सपत्नान् मे
पिण्ढि मे पृतनायतः ।
पिण्ढि मे सर्वान् दुर्हार्दः
पिण्ढि मे द्विषतो मणे ॥

०७ ओष दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

ओष दर्भ सपत्नान् मे (note sandhi -e o-; read ma?)
ओष मे पृतनायतः ।
ओष मे सर्वान् दुर्हार्द
ओष मे द्विषतो मणे ॥

०८ दह दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

दह दर्भ सपत्नान् मे
दह मे पृतनायतः ।
दह मे सर्वान् दुर्हार्दो
दह मे द्विषतो मणे ॥

०९ जहि दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

जहि दर्भ सपत्नान् मे
जहि मे पृतनायतः ।
जहि मे सर्वान् दुर्हार्दो
जहि मे द्विषतो मणे ॥

१० यत् ते दर्भ

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते दर्भ जरामृत्यू
स ते मर्मसु वर्म ते ।
तेनेमं वर्मिणं कृत्वा
सपत्नान् जहि वीर्यैः ॥

११ शतं ते दर्भ

विश्वास-प्रस्तुतिः ...{Loading}...

शतं ते दर्भ वर्माणि
सहस्रं वीर्याणि ते ।
तम् अस्मै विश्वे त्वां देवा
जरसे भर्तवा अदुः ॥

१२ त्वाम् आहुर् देववर्म

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम् आहुर् देववर्म
त्वां दर्भ ब्रह्मणस्पतिम् ।
त्वाम् इन्द्रस्याहुर् वर्म
त्वं राष्ट्राणि रक्षसि ॥

१३ सपत्नक्षयणं दर्भं द्विषतस्

विश्वास-प्रस्तुतिः ...{Loading}...

सपत्नक्षयणं दर्भं
द्विषतस् तपनं हृदः ।
मणिं क्षत्रस्य वर्धनं
तनूपानं कृणोमि ते ॥

१४ यत् समुद्रो अभ्यक्रन्दत्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् समुद्रो अभ्यक्रन्दत्
पर्जन्यो विद्युता सह ।
ततो हिरण्ययो बिन्दुस्
ततो दर्भो अजायत ॥