०२१

सर्वाष् टीकाः ...{Loading}...

०१ इमं बध्नामि ते

विश्वास-प्रस्तुतिः ...{Loading}...

इमं बध्नामि ते मणिं
दीर्घायुत्वाय तेजसे ।
दर्भं सपत्नजम्भनं
द्विषतस् तपनं हृदः ॥

०२ द्विषतस् तापयन् हृदः

विश्वास-प्रस्तुतिः ...{Loading}...

द्विषतस् तापयन् हृदः
शत्रूणां तापयन् मनः ।
दुर्हार्दः सर्वांस् त्वं दर्भ
घर्म इवाभीत् सुतापयन् ॥

०३ घर्म इवाभितपन् दर्भ

विश्वास-प्रस्तुतिः ...{Loading}...

घर्म इवाभितपन् दर्भ
द्विषतो नितपन् मणे ।
हृदः सपत्नानां भिन्धि-
-इन्द्र इव विरुजं वलम् ॥

०४ भिन्धि दर्भ सपत्नानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

भिन्धि दर्भ सपत्नानां
हृदयं द्विषतां मणे ।
उद्यं त्वचम् इव भूम्याः
शिर एषां वि पातय ॥

०५ भिन्धि दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

भिन्धि दर्भ सपत्नान् मे
भिन्धि मे पृतनायतः ।
भिन्धि मे सर्वान् दुर्हार्दो
भिन्धि मे द्विषतो मणे ॥

०६ छिन्धि दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

छिन्धि दर्भ सपत्नान् मे
छिन्धि मे पृतनायतः ।
छिन्धि मे सर्वान् दुर्हार्दश्
छिन्धि मे द्विषतो मणे ॥

०७ वृश्च दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

वृश्च दर्भ सपत्नान् मे
वृश्च मे पृतनायतः ।
वृश्च मे सर्वान् दुर्हार्दो
वृश्च मे (द्विषतो मणे) ॥

०८ कृन्त दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

कृन्त दर्भ सपत्नान् मे
कृन्त मे पृतनायतः ।
कृन्त मे सर्वान् दुर्हार्दः
कृन्त मे द्विषतो मणे ॥

०९ पिंश दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

पिंश दर्भ सपत्नान् मे
पिंश मे पृतनायतः ।
पिंश मे सर्वान् दुर्हार्दः
पिंश मे द्विषतो मणे ॥

१० विध्य दर्भ सपत्नान्

विश्वास-प्रस्तुतिः ...{Loading}...

विध्य दर्भ सपत्नान् मे
विध्य मे पृतनायतः ।
विध्य मे सर्वान् दुर्हार्दो
विध्य मे द्विषतो मणे ॥