०१६

सर्वाष् टीकाः ...{Loading}...

०१ शं न इन्द्राग्नी

विश्वास-प्रस्तुतिः ...{Loading}...

शं न इन्द्राग्नी भवताम् अवोभिः
शं न इन्द्रावरुणा रातहव्या ।
शम् इन्द्रासोमा स विताय शं योः
शं न इन्द्रापूषणा वाजसातौ ॥

०२ शं नो भगः

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो भगः शम् उ नः शंसो अस्तु
शं नः पुरुन्धिः शम् उ सन्तु रायः ।
शं नः सत्यस्य सूयमस्य शंसः
शं नो अर्यमा पुरुजातो अस्तु ॥

०३ शं नो धाता

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो धाता शम् उ धर्ता नो अस्तु
शं न उरूची भवतु स्वधाभिः ।
शं रोदसी बृहती शं नो अद्रिः
शं नो देवानां सुहवानि सन्तु ॥

०४ शं नो अग्निर्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो अग्निर् ज्योतिरनीको अस्तु
शं मित्रावरुणाव् अश्विना शम् ।
शं नः सुकृतां सुकृतानि सन्तु
शं न इषिरो अभि वातु वातः ॥

०५ शं नो द्यावापृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो द्यावापृथिवी पूर्वहूतौ
शम् अन्तरिक्षं दृशये नो अस्तु ।
शं न ओषधीर् वनिनो भवन्तु
शं नो रजसः पतिर् अस्तु जिष्णुः ॥

०६ शं न इन्द्रो

विश्वास-प्रस्तुतिः ...{Loading}...

शं न इन्द्रो वसुभिर् देवो अस्तु
शम् आदित्येभिर् वरुणः सुशंसः ।
शं नो रुद्रो रुद्रेभिर् जलाषः
शं नस् त्वष्टा ग्नाभिर् इह शृणोतु ॥

०७ शं नः सोमो

विश्वास-प्रस्तुतिः ...{Loading}...

शं नः सोमो भवतु ब्रह्म शं नः
शं नो ग्रावाणः शम् उ सन्तु यज्ञाः ।
शं नः स्वरूणां मितयो भवन्तु
शं नः प्रस्वः शम् व् अस्तु वेदिः ॥

०८ शं नः सूर्य

विश्वास-प्रस्तुतिः ...{Loading}...

शं नः सूर्य उरुचक्षा उद् एतु
शं नो भवन्तु प्रदिशश् चतस्रः ।
शं नः पर्वता ध्रुवयो भवन्तु
शं नः सिन्धवः शम् उ सन्त्व् आपः ॥

०९ शं नो अदितिर्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो अदितिर् भवतु व्रतेभिः
शं नो भवन्तु मरुतः स्वर्काः ।
शं नो विष्णुः शम् उ पूषा नो अस्तु
शं नो भवित्रं शम् व् अस्तु वायुः ॥

१० शं नो देवः

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो देवः सविता त्रायमानः
शं नो भवन्तूषसो विभातीः ।
शं नः पर्जन्यो भवतु प्रजाभ्यः
शं नः क्षेत्रस्य पतिर् अस्तु शम्भुः ॥