०१५

सर्वाष् टीकाः ...{Loading}...

०१ यः शम्बरं पर्वतेषु

विश्वास-प्रस्तुतिः ...{Loading}...

यः शम्बरं पर्वतेषु क्षियन्तं
चत्वारिंश्यां शरद्य् अन्वविन्दत् ।
ओजायमानं यो अहिं जघान
दानुं शयानं स (…) ॥

०२ यः शम्बरं पर्यचरच्

विश्वास-प्रस्तुतिः ...{Loading}...

यः शम्बरं पर्यचरच् छशीबिर्
यो वा वृकस्य नापिबत् सुतम् ।
अन्तर् गिरौ यजमानं बहुं जनं
यस् तं नासूरुक्षु स (…) ॥

०३ यः सप्तरश्मिर् वृषभस्

विश्वास-प्रस्तुतिः ...{Loading}...

यः सप्तरश्मिर् वृषभस् तुविष्मान्
अवासृजत् सर्तवे सप्त सिन्धून् ।
यो रौहिणम् अस्फुरद् वज्रबाहुर्
द्याम् आरोहन्तं स (…) ॥

०४ द्यावा चिद् अस्मै

विश्वास-प्रस्तुतिः ...{Loading}...

द्यावा चिद् अस्मै पृथिवी नमेते
शुष्माच् चिद् अस्य पर्वता भयन्ते ।
यः सोमपा निचितो वज्रबाहुर्
यो वज्रहस्तः स (…) ॥

०५ यः सुन्वन्तम् अवति

विश्वास-प्रस्तुतिः ...{Loading}...

यः सुन्वन्तम् अवति यः पचन्तं
यः शंसन्तं यः शशमानम् ऊती ।
यस्य ब्रह्म वर्धनं यस्य सोमो
यस्येदं राधः स जनास इन्द्रः ॥

०६ यः सुन्वते पचते

विश्वास-प्रस्तुतिः ...{Loading}...

यः सुन्वते पचते दुध्र आ चिद्
वाजं ददर्षि स किलासि सत्यः ।
वयं त इन्द्र विश्वह प्रियासः
सुवीरासो विदथम् आ वदेम ॥

०७ जातो व्यख्यत् पित्रोर्

विश्वास-प्रस्तुतिः ...{Loading}...

जातो व्यख्यत् पित्रोर् उपस्थे भुवो
न वेद जनितुः परस्य ।
तविष्यमाणो न्व् ओजो अख्यद् व्रता
देवानां स जनास इन्द्रः ॥

०८ यः सोमकामो हर्यश्व

विश्वास-प्रस्तुतिः ...{Loading}...

यः सोमकामो हर्यश्व आसु
यस्माद् रेजन्ते भुवनानि विश्वा ।
यो जघान शम्बरं यश् च शुष्णं
य एकवीरः स जनास इन्द्रः ॥