सर्वाष् टीकाः ...{Loading}...
०१ दासपत्नीर् अहिगोपा अतिष्ठन्
विश्वास-प्रस्तुतिः ...{Loading}...
दासपत्नीर् अहिगोपा अतिष्ठन्
निरुद्धा आपः पणिनेव गावः ।
अपां बिलम् अपिहितं यद् आसीद्
वृत्रं जघन्वाँ अप तद् ववार ॥
मूलम् ...{Loading}...
मूलम् (GR)
दासपत्नीर् अहिगोपा अतिष्ठन्
निरुद्धा आपः पणिनेव गावः ।
अपां बिलम् अपिहितं यद् आसीद्
वृत्रं जघन्वाँ अप तद् ववार ॥
सर्वाष् टीकाः ...{Loading}...
०२ अश्व्यो वारो अभवस्
विश्वास-प्रस्तुतिः ...{Loading}...
अश्व्यो वारो अभवस् तद् इन्द्र
सृके यत् त्वा प्रत्यहन् देव एकः ।
अजयो गा अजयः शूर सोमम्
अवासृजः सर्तवे सप्त सिन्धून् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अश्व्यो वारो अभवस् तद् इन्द्र
सृके यत् त्वा प्रत्यहन् देव एकः ।
अजयो गा अजयः शूर सोमम्
अवासृजः सर्तवे सप्त सिन्धून् ॥
सर्वाष् टीकाः ...{Loading}...
०३ नास्मै विद्युन् न
विश्वास-प्रस्तुतिः ...{Loading}...
नास्मै विद्युन् न तन्यतुः शिषेध
न याम्यहम् अकिरद् ध्रादुनिं च
इन्द्रश् च यद् युयुधाते अहिश् च-
-उतापरीभ्यो मघवा वि जिग्ये ॥
मूलम् ...{Loading}...
मूलम् (GR)
नास्मै विद्युन् न तन्यतुः शिषेध
न याम्यहम् अकिरद् ध्रादुनिं च
इन्द्रश् च यद् युयुधाते अहिश् च-
-उतापरीभ्यो मघवा वि जिग्ये ॥
सर्वाष् टीकाः ...{Loading}...
०४ अहेर् यातारं कम्
विश्वास-प्रस्तुतिः ...{Loading}...
अहेर् यातारं कम् अपश्य इन्द्र
हृदि यत् ते जघ्नुषो भीर् अगच्छत् ।
नव च यन् नवतिं च स्रवन्तीः
श्येनो न भीतो अतरो रजांसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहेर् यातारं कम् अपश्य इन्द्र
हृदि यत् ते जघ्नुषो भीर् अगच्छत् ।
नव च यन् नवतिं च स्रवन्तीः
श्येनो न भीतो अतरो रजांसि ॥
सर्वाष् टीकाः ...{Loading}...
०५ इन्द्रो यातो ऽवसितस्य
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो यातो ऽवसितस्य राजा
शमस्य च शृङ्गिणो वज्रबाहुः ।
सेद् उ राजा क्षयति चर्षणीणाम्
अरान् न नेमिः परि ता बभूव ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो यातो ऽवसितस्य राजा
शमस्य च शृङ्गिणो वज्रबाहुः ।
सेद् उ राजा क्षयति चर्षणीणाम्
अरान् न नेमिः परि ता बभूव ॥