०१२

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्रस्य नु वीर्याणि

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस्य नु वीर्याणि प्र वोचं
यानि चकार प्रथमानि वज्री ।
अहन्न् अहिम् अन्व् अपस् ततर्द
प्र वक्षणा अभिनत् पर्वतानाम् ॥

०२ अहन्न् अहिं पर्वते

विश्वास-प्रस्तुतिः ...{Loading}...

अहन्न् अहिं पर्वते शिश्रियाणं
त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
वाश्रा इव धेनवः स्यन्दमाना
अञ्जः समुद्रम् अव जग्मुर् आपः ॥

०३ वृषायमाणो ऽवृणीत सोमम्

विश्वास-प्रस्तुतिः ...{Loading}...

वृषायमाणो ऽवृणीत सोमं
त्रिकद्रुकेष्व् अपिबत् सुतस्य ।
आ सायकं मघवादत्त वज्रम्
अहन्न् एनं प्रथमजाम् अहीनम् ॥

०४ यद् इन्द्राहन् प्रथमजाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् इन्द्राहन् प्रथमजाम् अहीनाम्
आन् मायिनाम् अमिनाः प्रोत मायाः ।
आत् सूर्यं जनयन् द्याम् उषासं
तादीत्ना शत्रुं न किला विवित्से ॥

०५ अहन् वृत्रं वृत्रतरम्

विश्वास-प्रस्तुतिः ...{Loading}...

अहन् वृत्रं वृत्रतरं व्यंसम्
इन्द्रो वज्रेण महता वधेन ।
स्कधांसीव कुलिशेना विवृक्णा-
-अहिः शयद् उपपृक् पृथिव्याः ॥

०६ अयोद्धेव दुर्मद आ

विश्वास-प्रस्तुतिः ...{Loading}...

अयोद्धेव दुर्मद आ हि जुह्वे
महावीरं तु विबाधम् ऋजीषम् ।
नातारीद् अस्य समृतिं वधानां
सं रुजानाः पिपिष इन्द्रशत्रुः ॥

०७ अपाद् अहस्तो अपृतन्यद्

विश्वास-प्रस्तुतिः ...{Loading}...

अपाद् अहस्तो अपृतन्यद् इन्द्रम्
आस्य वज्रम् अधि सानौ जघान ।
वृष्णो वध्रिः प्रतिमानं बभूषन्
पुरुत्रा वृत्रो अशयद् व्यस्तः ॥

०८ नदं न भिन्नम्

विश्वास-प्रस्तुतिः ...{Loading}...

नदं न भिन्नम् अमुया शयानं
मनो रुहाणा अति यन्त्य् आपः ।
याश् चिद् वृत्रो महिना पर्यतिष्ठत्
तासाम् अहिः पत्सुतःशीर् बभूव ॥

०९ निचावया अभवद् वृत्रपुत्र

विश्वास-प्रस्तुतिः ...{Loading}...

निचावया अभवद् वृत्रपुत्र-
-इन्द्रो अस्या अव वधर् जभार ।
उत्तरा सूर् अधरः पुत्र आसीद्
दानुः शये सहवत्सा न धेनुः ॥

१० अतिष्ठन्तीनाम् अनिवेशनानां काष्ठानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अतिष्ठन्तीनाम् अनिवेशनानां
काष्ठानां मध्ये निहितं शरीरम् ।
वृकस्य निण्यं वि चरन्त्य् आपो
दीर्घं तम आशयद् इन्द्रशत्रुः ॥