सर्वाष् टीकाः ...{Loading}...
०१ इन्द्रस्य नु वीर्याणि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रस्य नु वीर्याणि प्र वोचं
यानि चकार प्रथमानि वज्री ।
अहन्न् अहिम् अन्व् अपस् ततर्द
प्र वक्षणा अभिनत् पर्वतानाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रस्य नु वीर्याणि प्र वोचं
यानि चकार प्रथमानि वज्री ।
अहन्न् अहिम् अन्व् अपस् ततर्द
प्र वक्षणा अभिनत् पर्वतानाम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ अहन्न् अहिं पर्वते
विश्वास-प्रस्तुतिः ...{Loading}...
अहन्न् अहिं पर्वते शिश्रियाणं
त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
वाश्रा इव धेनवः स्यन्दमाना
अञ्जः समुद्रम् अव जग्मुर् आपः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहन्न् अहिं पर्वते शिश्रियाणं
त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
वाश्रा इव धेनवः स्यन्दमाना
अञ्जः समुद्रम् अव जग्मुर् आपः ॥
सर्वाष् टीकाः ...{Loading}...
०३ वृषायमाणो ऽवृणीत सोमम्
विश्वास-प्रस्तुतिः ...{Loading}...
वृषायमाणो ऽवृणीत सोमं
त्रिकद्रुकेष्व् अपिबत् सुतस्य ।
आ सायकं मघवादत्त वज्रम्
अहन्न् एनं प्रथमजाम् अहीनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वृषायमाणो ऽवृणीत सोमं
त्रिकद्रुकेष्व् अपिबत् सुतस्य ।
आ सायकं मघवादत्त वज्रम्
अहन्न् एनं प्रथमजाम् अहीनम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यद् इन्द्राहन् प्रथमजाम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् इन्द्राहन् प्रथमजाम् अहीनाम्
आन् मायिनाम् अमिनाः प्रोत मायाः ।
आत् सूर्यं जनयन् द्याम् उषासं
तादीत्ना शत्रुं न किला विवित्से ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् इन्द्राहन् प्रथमजाम् अहीनाम्
आन् मायिनाम् अमिनाः प्रोत मायाः ।
आत् सूर्यं जनयन् द्याम् उषासं
तादीत्ना शत्रुं न किला विवित्से ॥
सर्वाष् टीकाः ...{Loading}...
०५ अहन् वृत्रं वृत्रतरम्
विश्वास-प्रस्तुतिः ...{Loading}...
अहन् वृत्रं वृत्रतरं व्यंसम्
इन्द्रो वज्रेण महता वधेन ।
स्कधांसीव कुलिशेना विवृक्णा-
-अहिः शयद् उपपृक् पृथिव्याः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहन् वृत्रं वृत्रतरं व्यंसम्
इन्द्रो वज्रेण महता वधेन ।
स्कधांसीव कुलिशेना विवृक्णा-
-अहिः शयद् उपपृक् पृथिव्याः ॥
सर्वाष् टीकाः ...{Loading}...
०६ अयोद्धेव दुर्मद आ
विश्वास-प्रस्तुतिः ...{Loading}...
अयोद्धेव दुर्मद आ हि जुह्वे
महावीरं तु विबाधम् ऋजीषम् ।
नातारीद् अस्य समृतिं वधानां
सं रुजानाः पिपिष इन्द्रशत्रुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयोद्धेव दुर्मद आ हि जुह्वे
महावीरं तु विबाधम् ऋजीषम् ।
नातारीद् अस्य समृतिं वधानां
सं रुजानाः पिपिष इन्द्रशत्रुः ॥
सर्वाष् टीकाः ...{Loading}...
०७ अपाद् अहस्तो अपृतन्यद्
विश्वास-प्रस्तुतिः ...{Loading}...
अपाद् अहस्तो अपृतन्यद् इन्द्रम्
आस्य वज्रम् अधि सानौ जघान ।
वृष्णो वध्रिः प्रतिमानं बभूषन्
पुरुत्रा वृत्रो अशयद् व्यस्तः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपाद् अहस्तो अपृतन्यद् इन्द्रम्
आस्य वज्रम् अधि सानौ जघान ।
वृष्णो वध्रिः प्रतिमानं बभूषन्
पुरुत्रा वृत्रो अशयद् व्यस्तः ॥
सर्वाष् टीकाः ...{Loading}...
०८ नदं न भिन्नम्
विश्वास-प्रस्तुतिः ...{Loading}...
नदं न भिन्नम् अमुया शयानं
मनो रुहाणा अति यन्त्य् आपः ।
याश् चिद् वृत्रो महिना पर्यतिष्ठत्
तासाम् अहिः पत्सुतःशीर् बभूव ॥
मूलम् ...{Loading}...
मूलम् (GR)
नदं न भिन्नम् अमुया शयानं
मनो रुहाणा अति यन्त्य् आपः ।
याश् चिद् वृत्रो महिना पर्यतिष्ठत्
तासाम् अहिः पत्सुतःशीर् बभूव ॥
सर्वाष् टीकाः ...{Loading}...
०९ निचावया अभवद् वृत्रपुत्र
विश्वास-प्रस्तुतिः ...{Loading}...
निचावया अभवद् वृत्रपुत्र-
-इन्द्रो अस्या अव वधर् जभार ।
उत्तरा सूर् अधरः पुत्र आसीद्
दानुः शये सहवत्सा न धेनुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
निचावया अभवद् वृत्रपुत्र-
-इन्द्रो अस्या अव वधर् जभार ।
उत्तरा सूर् अधरः पुत्र आसीद्
दानुः शये सहवत्सा न धेनुः ॥
सर्वाष् टीकाः ...{Loading}...
१० अतिष्ठन्तीनाम् अनिवेशनानां काष्ठानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अतिष्ठन्तीनाम् अनिवेशनानां
काष्ठानां मध्ये निहितं शरीरम् ।
वृकस्य निण्यं वि चरन्त्य् आपो
दीर्घं तम आशयद् इन्द्रशत्रुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अतिष्ठन्तीनाम् अनिवेशनानां
काष्ठानां मध्ये निहितं शरीरम् ।
वृकस्य निण्यं वि चरन्त्य् आपो
दीर्घं तम आशयद् इन्द्रशत्रुः ॥