०१०

सर्वाष् टीकाः ...{Loading}...

०१ रूपम् एकः पर्य्

विश्वास-प्रस्तुतिः ...{Loading}...

रूपम् एकः पर्य् अभवद्
राजा नामैक उच्यते ।
पतीरूपस्यैको रूपं
रूपम् एकः सुकृत्वनाम् ॥

०२ प्रजापतिः परमेष्ठी मृत्युर्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिः परमेष्ठी
मृत्युर् विश्वानरः स्वः ।
सरस्वानस्या यज्ञस्य
वशाया अधि जज्ञिरे ॥

०३ यस्य गृह आदायेत

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य गृह आदायेत
वशा देवकृतं हविः ।
निधानम् अस्या एष्यं
दुहित्रे पत्याम् इव ॥

०४ नास्याः सकृद् अभि

विश्वास-प्रस्तुतिः ...{Loading}...

नास्याः सकृद् अभि तिष्ठेन्
नास्य श्लोणा गृहे स्यात् ।
वशा कन्येव दुर्मङ्का-
-अपचित्या विजानता ॥

०५ नैनां रक्षेद् ब्राह्मणेभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

नैनां रक्षेद् ब्राह्मणेभ्यो
नामा वि ग्लापयाति च ।
यतीं न प्रत्यावर्तयेद्
यस्य गोषु वशा स्यात् ॥

०६ नास्या वशाम् आ

विश्वास-प्रस्तुतिः ...{Loading}...

नास्या वशाम् आ रुन्धेद्
देवा मनुष्या उत ।
वशं यद् अन्वैद् ब्रह्मणा
तस्माद् एषाभवद् वशा ॥

०७ वशं कृण्वाना वशिनीयम्

विश्वास-प्रस्तुतिः ...{Loading}...

वशं कृण्वाना वशिनीयम् आगन्
पदं कल्याण्य् अवपश्यमाना ।
अनिष्ट्येष्टिम् अभिजायमाना
यज्ञस्य मात्राम् अभिकल्पमाना ॥

०८ इन्द्रवन्तस् ते मरुतस्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रवन्तस् ते मरुतस्
तुरीयं भेजिरे वशे ।
तुरीयम् आदित्या रुद्रास्
तुरीयं वसवो वशे ॥

०९ तुरीय भाज आदित्यान्

विश्वास-प्रस्तुतिः ...{Loading}...

तुरीय भाज आदित्यान्
वशायाः कवयो विदुः ।
अथास्याः पथ्यैका तनुश्
चतस्रश् चक्ल्̥पे दिशः ॥

१० वशा पन्थाम् अन्व्

विश्वास-प्रस्तुतिः ...{Loading}...

वशा पन्थाम् अन्व् अपश्यन्
नाकपृष्ठं स्वर्विदाम् ।
आदित्या एनाम् अन्व् आयन्न्
ऋषयश् च तपस्विनः ॥