सर्वाष् टीकाः ...{Loading}...
०१ त्वया पूर्वम् आथर्वाणो
विश्वास-प्रस्तुतिः ...{Loading}...
त्वया पूर्वम् आथर्वाणो
जघ्नू रक्षांस्य् ओषधे ।
त्वया जघान कश्यपस्
त्वया कृण्वो अगस्त्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वया पूर्वम् आथर्वाणो
जघ्नू रक्षांस्य् ओषधे ।
त्वया जघान कश्यपस्
त्वया कृण्वो अगस्त्यः ॥
सर्वाष् टीकाः ...{Loading}...
०२ त्वया वयम् अप्सरसो
विश्वास-प्रस्तुतिः ...{Loading}...
त्वया वयम् अप्सरसो
गन्धर्वांश् चातयामसि ।
अजशृङ्ग्य् अज रक्षः
सर्वान् गन्धेन नाशय ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वया वयम् अप्सरसो
गन्धर्वांश् चातयामसि ।
अजशृङ्ग्य् अज रक्षः
सर्वान् गन्धेन नाशय ॥
सर्वाष् टीकाः ...{Loading}...
०३ नदीं यन्त्व् अप्सरसो
विश्वास-प्रस्तुतिः ...{Loading}...
नदीं यन्त्व् अप्सरसो
अपान्तारम् इव श्वसन् ।
गुल्गुलू पीला नलद्य्
औक्षगन्धिः प्रमन्दिनी ॥
मूलम् ...{Loading}...
मूलम् (GR)
नदीं यन्त्व् अप्सरसो
अपान्तारम् इव श्वसन् ।
गुल्गुलू पीला नलद्य्
औक्षगन्धिः प्रमन्दिनी ॥
सर्वाष् टीकाः ...{Loading}...
०४ यत्रामर्त्या अप्स्व् अन्तः
विश्वास-प्रस्तुतिः ...{Loading}...
यत्रामर्त्या अप्स्व् अन्तः
समुद्रे तुरूर् नीली तुर्वशी पुण्डरीका ।
तत् परेता अप्सरसः
प्रतिबुद्धा अभूतन ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत्रामर्त्या अप्स्व् अन्तः
समुद्रे तुरूर् नीली तुर्वशी पुण्डरीका ।
तत् परेता अप्सरसः
प्रतिबुद्धा अभूतन ॥
सर्वाष् टीकाः ...{Loading}...
०५ यत्र प्रेङ्खो गन्धर्वाणाम्
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र प्रेङ्खो गन्धर्वाणां
दिवि बद्धो हिरण्ययः ।
(…) ॥ (see 4cd)
मूलम् ...{Loading}...
मूलम् (GR)
यत्र प्रेङ्खो गन्धर्वाणां
दिवि बद्धो हिरण्ययः ।
(…) ॥ (see 4cd)
सर्वाष् टीकाः ...{Loading}...
०६ गन्धर्वाणाम् अप्सरसाम् आनर्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
गन्धर्वाणाम् अप्सरसाम्
आनर्तम् इति सङ्गमम् ।
(…) ॥ (see 4cd)
मूलम् ...{Loading}...
मूलम् (GR)
गन्धर्वाणाम् अप्सरसाम्
आनर्तम् इति सङ्गमम् ।
(…) ॥ (see 4cd)
सर्वाष् टीकाः ...{Loading}...
०७ यत्राश्वत्था न्यग्रोधा महारुक्माः
विश्वास-प्रस्तुतिः ...{Loading}...
यत्राश्वत्था न्यग्रोधा
महारुक्माः शिखण्डिनः ।
(…) ॥ (see 4cd)
मूलम् ...{Loading}...
मूलम् (GR)
यत्राश्वत्था न्यग्रोधा
महारुक्माः शिखण्डिनः ।
(…) ॥ (see 4cd)
सर्वाष् टीकाः ...{Loading}...
०८ यत्र वो ऽक्षा
विश्वास-प्रस्तुतिः ...{Loading}...
यत्र वो ऽक्षा हरिता अर्जुना
आघाटाः ककर्यः संवदन्ति ।
तत् परेता अप्सरसः
प्रतिबुद्धा अभूतन ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत्र वो ऽक्षा हरिता अर्जुना
आघाटाः ककर्यः संवदन्ति ।
तत् परेता अप्सरसः
प्रतिबुद्धा अभूतन ॥
सर्वाष् टीकाः ...{Loading}...
०९ इयं वीरुच्छिखण्डिनो गन्धर्वस्याप्सरापतेः
विश्वास-प्रस्तुतिः ...{Loading}...
इयं वीरुच्छिखण्डिनो
गन्धर्वस्याप्सरापतेः ।
भिनत्तु मुष्काव् अपि यातु शेफः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयं वीरुच्छिखण्डिनो
गन्धर्वस्याप्सरापतेः ।
भिनत्तु मुष्काव् अपि यातु शेफः ॥
सर्वाष् टीकाः ...{Loading}...
१० एयम् अगन्न् ओषधिर्
विश्वास-प्रस्तुतिः ...{Loading}...
एयम् अगन्न् ओषधिर्
वीरुधां वीर्यावती ।
अजशृङ्ग्य् अराटकी
तीक्ष्णशृङ्गी व्य् ऋषतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
एयम् अगन्न् ओषधिर्
वीरुधां वीर्यावती ।
अजशृङ्ग्य् अराटकी
तीक्ष्णशृङ्गी व्य् ऋषतु ॥