००७

सर्वाष् टीकाः ...{Loading}...

०१ त्वया पूर्वम् आथर्वाणो

विश्वास-प्रस्तुतिः ...{Loading}...

त्वया पूर्वम् आथर्वाणो
जघ्नू रक्षांस्य् ओषधे ।
त्वया जघान कश्यपस्
त्वया कृण्वो अगस्त्यः ॥

०२ त्वया वयम् अप्सरसो

विश्वास-प्रस्तुतिः ...{Loading}...

त्वया वयम् अप्सरसो
गन्धर्वांश् चातयामसि ।
अजशृङ्ग्य् अज रक्षः
सर्वान् गन्धेन नाशय ॥

०३ नदीं यन्त्व् अप्सरसो

विश्वास-प्रस्तुतिः ...{Loading}...

नदीं यन्त्व् अप्सरसो
अपान्तारम् इव श्वसन् ।
गुल्गुलू पीला नलद्य्
औक्षगन्धिः प्रमन्दिनी ॥

०४ यत्रामर्त्या अप्स्व् अन्तः

विश्वास-प्रस्तुतिः ...{Loading}...

यत्रामर्त्या अप्स्व् अन्तः
समुद्रे तुरूर् नीली तुर्वशी पुण्डरीका ।
तत् परेता अप्सरसः
प्रतिबुद्धा अभूतन ॥

०५ यत्र प्रेङ्खो गन्धर्वाणाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्र प्रेङ्खो गन्धर्वाणां
दिवि बद्धो हिरण्ययः ।
(…) ॥ (see 4cd)

०६ गन्धर्वाणाम् अप्सरसाम् आनर्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

गन्धर्वाणाम् अप्सरसाम्
आनर्तम् इति सङ्गमम् ।
(…) ॥ (see 4cd)

०७ यत्राश्वत्था न्यग्रोधा महारुक्माः

विश्वास-प्रस्तुतिः ...{Loading}...

यत्राश्वत्था न्यग्रोधा
महारुक्माः शिखण्डिनः ।
(…) ॥ (see 4cd)

०८ यत्र वो ऽक्षा

विश्वास-प्रस्तुतिः ...{Loading}...

यत्र वो ऽक्षा हरिता अर्जुना
आघाटाः ककर्यः संवदन्ति ।
तत् परेता अप्सरसः
प्रतिबुद्धा अभूतन ॥

०९ इयं वीरुच्छिखण्डिनो गन्धर्वस्याप्सरापतेः

विश्वास-प्रस्तुतिः ...{Loading}...

इयं वीरुच्छिखण्डिनो
गन्धर्वस्याप्सरापतेः ।
भिनत्तु मुष्काव् अपि यातु शेफः ॥

१० एयम् अगन्न् ओषधिर्

विश्वास-प्रस्तुतिः ...{Loading}...

एयम् अगन्न् ओषधिर्
वीरुधां वीर्यावती ।
अजशृङ्ग्य् अराटकी
तीक्ष्णशृङ्गी व्य् ऋषतु ॥