००६

सर्वाष् टीकाः ...{Loading}...

०१ असपत्नः सपत्नहा इन्द्र

विश्वास-प्रस्तुतिः ...{Loading}...

असपत्नः सपत्नहा-
-इन्द्र इवारिष्टो अक्षितः ।
अधः सपत्नास् ते पदोः
सर्वे सन्त्व् अभिष्ठिताः ॥

०२ म्लायन्तु ते खातमूलाः

विश्वास-प्रस्तुतिः ...{Loading}...

म्लायन्तु ते खातमूलाः सपत्ना
अग्निम् एषां निर् ह्वयामि शरीरात् ।
हविषैषाम् अपि दधामि प्राणांस्
तथैभ्यो अमुचिः कृताः ॥

०३ अभिवर्धम् अभिभवं सपत्नक्षयणम्

विश्वास-प्रस्तुतिः ...{Loading}...

अभिवर्धम् अभिभवं
सपत्नक्षयणं हविः ।
राष्ट्राय तुभ्यं कृण्मः
सपत्नेभ्यः पराभवन् ॥

०४ यो नः स्वो

विश्वास-प्रस्तुतिः ...{Loading}...

यो नः स्वो यो अरणो
ऽरातियति पूरुषः ।
इध्मस्येव प्रक्षायकस्
तस्य मोच्छेषि किं चन ॥

०५ असपत्नम् इति द्वे

विश्वास-प्रस्तुतिः ...{Loading}...

असपत्नम् इति द्वे ॥ (PS 10.8.4-5 are repeated)

०६

विश्वास-प्रस्तुतिः ...{Loading}...

(…) ॥ (PS 10.8.5 is repeated)