सर्वाष् टीकाः ...{Loading}...
०१ असपत्नः सपत्नहा इन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
असपत्नः सपत्नहा-
-इन्द्र इवारिष्टो अक्षितः ।
अधः सपत्नास् ते पदोः
सर्वे सन्त्व् अभिष्ठिताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
असपत्नः सपत्नहा-
-इन्द्र इवारिष्टो अक्षितः ।
अधः सपत्नास् ते पदोः
सर्वे सन्त्व् अभिष्ठिताः ॥
सर्वाष् टीकाः ...{Loading}...
०२ म्लायन्तु ते खातमूलाः
विश्वास-प्रस्तुतिः ...{Loading}...
म्लायन्तु ते खातमूलाः सपत्ना
अग्निम् एषां निर् ह्वयामि शरीरात् ।
हविषैषाम् अपि दधामि प्राणांस्
तथैभ्यो अमुचिः कृताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
म्लायन्तु ते खातमूलाः सपत्ना
अग्निम् एषां निर् ह्वयामि शरीरात् ।
हविषैषाम् अपि दधामि प्राणांस्
तथैभ्यो अमुचिः कृताः ॥
सर्वाष् टीकाः ...{Loading}...
०३ अभिवर्धम् अभिभवं सपत्नक्षयणम्
विश्वास-प्रस्तुतिः ...{Loading}...
अभिवर्धम् अभिभवं
सपत्नक्षयणं हविः ।
राष्ट्राय तुभ्यं कृण्मः
सपत्नेभ्यः पराभवन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभिवर्धम् अभिभवं
सपत्नक्षयणं हविः ।
राष्ट्राय तुभ्यं कृण्मः
सपत्नेभ्यः पराभवन् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यो नः स्वो
विश्वास-प्रस्तुतिः ...{Loading}...
यो नः स्वो यो अरणो
ऽरातियति पूरुषः ।
इध्मस्येव प्रक्षायकस्
तस्य मोच्छेषि किं चन ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो नः स्वो यो अरणो
ऽरातियति पूरुषः ।
इध्मस्येव प्रक्षायकस्
तस्य मोच्छेषि किं चन ॥
सर्वाष् टीकाः ...{Loading}...
०५ असपत्नम् इति द्वे
विश्वास-प्रस्तुतिः ...{Loading}...
असपत्नम् इति द्वे ॥ (PS 10.8.4-5 are repeated)
मूलम् ...{Loading}...
मूलम् (GR)
असपत्नम् इति द्वे ॥ (PS 10.8.4-5 are repeated)
सर्वाष् टीकाः ...{Loading}...
०६
विश्वास-प्रस्तुतिः ...{Loading}...
(…) ॥ (PS 10.8.5 is repeated)
मूलम् ...{Loading}...
मूलम् (GR)
(…) ॥ (PS 10.8.5 is repeated)