००५

सर्वाष् टीकाः ...{Loading}...

०१ जायस्वाग्ने ऽश्वत्थाद् अस्मै

विश्वास-प्रस्तुतिः ...{Loading}...

जायस्वाग्ने ऽश्वत्थाद्
अस्मै क्षत्रायौजसे ।
उग्र आपतिकाद् अधि
यो वृक्षाꣳ अधिरोहति ॥ (Bhatt. vṛkṣāṃ)

०२ विबाधं चित् सहमानम्

विश्वास-प्रस्तुतिः ...{Loading}...

विबाधं चित् सहमानं
त्वाम् अग्ने जनयामसि ।
जातां जनिष्यमाणां
सपत्नान् प्र णुदस्व मे ॥

०३ अश्वत्थस्यारोहस्य वृक्षस्यारणयः कृताः

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वत्थस्यारोहस्य
वृक्षस्यारणयः कृताः ।
ततो जाताय ते ऽजनि
वीडुजम्भाग्निर् अग्नये ॥

०४ तं जातं जातवेदसम्

विश्वास-प्रस्तुतिः ...{Loading}...

तं जातं जातवेदसम्
आ दधाम्य् अमर्त्यम् ।
पावकम् अग्निम् ऊतये
शुचिमन्तं विषासहिम् ॥

०५ उत् तनुष्व धनुः

विश्वास-प्रस्तुतिः ...{Loading}...

उत् तनुष्व धनुः प्रति मुञ्चस्व वर्म
जहि शत्रून् वीर्या ते कृणोमि ।
अत्र रध्यन्तु य उ ते सपत्नास्
त्वम् एकवृषो भव ॥

०६ वृषभं त्वा सजातानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

वृषभं त्वा सजातानां
सपत्नानां विषासहिम् ।
हन्तारं शत्रूणां कृण्मो
विराजं गोपतिं गवाम् ॥

०७ समुद्रो ऽस्य् अपाम्

विश्वास-प्रस्तुतिः ...{Loading}...

समुद्रो ऽस्य् अपां ज्येष्ठ
इन्द्रो देवेषु वृत्रहा ।
व्याघ्रं सिंहं त्वा कृण्मो
दमितारं पृतन्यताम् ॥

०८ इन्द्र इव दस्यून्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र इव दस्यून् अधरान् कृणुष्व-
-उग्र इव वातो विशृणन् सपत्नान् ।
ते शुष्यन्त्व् अप दावाद् इव-
-अग्नेः पर्यवीवरथा एनान् ॥

०९ सं वृश्चैनांस् ते

विश्वास-प्रस्तुतिः ...{Loading}...

सं वृश्चैनांस् ते शुष्यन्तु
वृश्चैनान् मोपजां शिषः ।
सपत्नान् सर्वांस् तृढ्वा
त्वम् एकवृषो भव ॥

१० त्वम् उग्रस् त्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम् उग्रस् त्वं बली
त्वम् एधि विवाचनम् ।
त्वं पृतन्यतः पूर्वः
सपत्नाꣳ अव दूनुष्व ॥ (Bhatt. sapatnāṃ)