सर्वाष् टीकाः ...{Loading}...
०१ सवितः श्रेष्ठेन रूपेण
विश्वास-प्रस्तुतिः ...{Loading}...
सवितः श्रेष्ठेन रूपेण
(…) ॥ (see 12.3.10bcd)
मूलम् ...{Loading}...
मूलम् (GR)
सवितः श्रेष्ठेन रूपेण
(…) ॥ (see 12.3.10bcd)
सर्वाष् टीकाः ...{Loading}...
०२ विष्णोः श्रेष्ठेन
विश्वास-प्रस्तुतिः ...{Loading}...
विष्णोः श्रेष्ठेन (…) ॥ (see 12.3.10)
मूलम् ...{Loading}...
मूलम् (GR)
विष्णोः श्रेष्ठेन (…) ॥ (see 12.3.10)
सर्वाष् टीकाः ...{Loading}...
०३ त्वष्टः श्रेष्ठेन
विश्वास-प्रस्तुतिः ...{Loading}...
त्वष्टः श्रेष्ठेन (…) ॥ (see 12.3.10)
मूलम् ...{Loading}...
मूलम् (GR)
त्वष्टः श्रेष्ठेन (…) ॥ (see 12.3.10)
सर्वाष् टीकाः ...{Loading}...
०४ भगः श्रेष्ठेन रूपेण
विश्वास-प्रस्तुतिः ...{Loading}...
भगः श्रेष्ठेन रूपेण-
-अस्या नार्या गवीन्योः ।
पुमांसं पुत्रम् आ धेहि
दशमे मासि सूतवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
भगः श्रेष्ठेन रूपेण-
-अस्या नार्या गवीन्योः ।
पुमांसं पुत्रम् आ धेहि
दशमे मासि सूतवे ॥
सर्वाष् टीकाः ...{Loading}...
०५ अधि स्कन्द वीरयस्व
विश्वास-प्रस्तुतिः ...{Loading}...
अधि स्कन्द वीरयस्व
गर्भम् आ धेहि योन्याम् ।
वृषाणं वृष्ण्यावन्तं
प्रजायै त्वा नयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अधि स्कन्द वीरयस्व
गर्भम् आ धेहि योन्याम् ।
वृषाणं वृष्ण्यावन्तं
प्रजायै त्वा नयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०६ यद् वेद राजा
विश्वास-प्रस्तुतिः ...{Loading}...
यद् वेद राजा वरुणो
वेद देवो बृहस्पतिः ।
इन्द्रो यद् वृत्रहा वेद
तं गर्भकरणं पिब ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् वेद राजा वरुणो
वेद देवो बृहस्पतिः ।
इन्द्रो यद् वृत्रहा वेद
तं गर्भकरणं पिब ॥
सर्वाष् टीकाः ...{Loading}...
०७ वि जिहीष्व बार्हत्सामे
विश्वास-प्रस्तुतिः ...{Loading}...
वि जिहीष्व बार्हत्सामे
गर्भस् ते योनिम् आ शयाम् ।
ददन् ते पुत्रं देवाः
सोमपाम् उभयाविनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि जिहीष्व बार्हत्सामे
गर्भस् ते योनिम् आ शयाम् ।
ददन् ते पुत्रं देवाः
सोमपाम् उभयाविनम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ सोमस्य त्व र्त्वियेन
विश्वास-प्रस्तुतिः ...{Loading}...
सोमस्य त्व र्त्वियेन-
-उपैमि गर्भकृत्वने ।
ततस् ते पुत्रो जायतां
कर्तवै वीर्येभ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमस्य त्व र्त्वियेन-
-उपैमि गर्भकृत्वने ।
ततस् ते पुत्रो जायतां
कर्तवै वीर्येभ्यः ॥