००४

सर्वाष् टीकाः ...{Loading}...

०१ सवितः श्रेष्ठेन रूपेण

विश्वास-प्रस्तुतिः ...{Loading}...

सवितः श्रेष्ठेन रूपेण
(…) ॥ (see 12.3.10bcd)

०२ विष्णोः श्रेष्ठेन

विश्वास-प्रस्तुतिः ...{Loading}...

विष्णोः श्रेष्ठेन (…) ॥ (see 12.3.10)

०३ त्वष्टः श्रेष्ठेन

विश्वास-प्रस्तुतिः ...{Loading}...

त्वष्टः श्रेष्ठेन (…) ॥ (see 12.3.10)

०४ भगः श्रेष्ठेन रूपेण

विश्वास-प्रस्तुतिः ...{Loading}...

भगः श्रेष्ठेन रूपेण-
-अस्या नार्या गवीन्योः ।
पुमांसं पुत्रम् आ धेहि
दशमे मासि सूतवे ॥

०५ अधि स्कन्द वीरयस्व

विश्वास-प्रस्तुतिः ...{Loading}...

अधि स्कन्द वीरयस्व
गर्भम् आ धेहि योन्याम् ।
वृषाणं वृष्ण्यावन्तं
प्रजायै त्वा नयामसि ॥

०६ यद् वेद राजा

विश्वास-प्रस्तुतिः ...{Loading}...

यद् वेद राजा वरुणो
वेद देवो बृहस्पतिः ।
इन्द्रो यद् वृत्रहा वेद
तं गर्भकरणं पिब ॥

०७ वि जिहीष्व बार्हत्सामे

विश्वास-प्रस्तुतिः ...{Loading}...

वि जिहीष्व बार्हत्सामे
गर्भस् ते योनिम् आ शयाम् ।
ददन् ते पुत्रं देवाः
सोमपाम् उभयाविनम् ॥

०८ सोमस्य त्व र्त्वियेन

विश्वास-प्रस्तुतिः ...{Loading}...

सोमस्य त्व र्त्वियेन-
-उपैमि गर्भकृत्वने ।
ततस् ते पुत्रो जायतां
कर्तवै वीर्येभ्यः ॥