सर्वाष् टीकाः ...{Loading}...
०१ यथेयम् उर्वी पृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
यथेयम् उर्वी पृथिवी
वृद्धैव गर्भम् आदधे ।
एवा दधामि ते गर्भं
तस्मै त्वाम् अवसे हुवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथेयम् उर्वी पृथिवी
वृद्धैव गर्भम् आदधे ।
एवा दधामि ते गर्भं
तस्मै त्वाम् अवसे हुवे ॥
सर्वाष् टीकाः ...{Loading}...
०२ पर्वताद् दिवो योनेर्
विश्वास-प्रस्तुतिः ...{Loading}...
पर्वताद् दिवो योनेर्
गात्राद् गात्रात् समाशृतम् ।
रेतो देवस्य देवस्य
त्सरौ पर्णम् इवा धाम् ॥ (tsaru Mehendale, Henning Mem. Vol.)
मूलम् ...{Loading}...
मूलम् (GR)
पर्वताद् दिवो योनेर्
गात्राद् गात्रात् समाशृतम् ।
रेतो देवस्य देवस्य
त्सरौ पर्णम् इवा धाम् ॥ (tsaru Mehendale, Henning Mem. Vol.)
सर्वाष् टीकाः ...{Loading}...
०३ विष्णुर् योनिं कल्पयतु
विश्वास-प्रस्तुतिः ...{Loading}...
विष्णुर् योनिं कल्पयतु
त्वष्टा रुपाणि पिंशतु ।
आ सिञ्चतु प्रजापतिर्
धाता गर्भं दधातु ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
विष्णुर् योनिं कल्पयतु
त्वष्टा रुपाणि पिंशतु ।
आ सिञ्चतु प्रजापतिर्
धाता गर्भं दधातु ते ॥
सर्वाष् टीकाः ...{Loading}...
०४ गर्भं धेहि सिनीवालि
विश्वास-प्रस्तुतिः ...{Loading}...
गर्भं धेहि सिनीवालि
गर्भं धेहि सरस्वति ।
गर्भं युवम् अश्विनास्यामा
धत्तं पुष्करस्रजा ॥
मूलम् ...{Loading}...
मूलम् (GR)
गर्भं धेहि सिनीवालि
गर्भं धेहि सरस्वति ।
गर्भं युवम् अश्विनास्यामा
धत्तं पुष्करस्रजा ॥
सर्वाष् टीकाः ...{Loading}...
०५ गर्भं ते राजा
विश्वास-प्रस्तुतिः ...{Loading}...
गर्भं ते राजा वरुणो
गर्भं देवो बृहस्पतिः ।
गर्भं त इन्द्रश् चाग्निश् च
गर्भं धाता दधातु ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
गर्भं ते राजा वरुणो
गर्भं देवो बृहस्पतिः ।
गर्भं त इन्द्रश् चाग्निश् च
गर्भं धाता दधातु ते ॥
सर्वाष् टीकाः ...{Loading}...
०६ गर्भो अस्य् ओषधीनाम्
विश्वास-प्रस्तुतिः ...{Loading}...
गर्भो अस्य् ओषधीनां
गर्भो वनस्पतीनाम् ।
गर्भो विश्वस्य भूतस्य
सो अग्ने गर्भम् एह धाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
गर्भो अस्य् ओषधीनां
गर्भो वनस्पतीनाम् ।
गर्भो विश्वस्य भूतस्य
सो अग्ने गर्भम् एह धाः ॥
सर्वाष् टीकाः ...{Loading}...
०७ येनौषधयो गर्भिनीः पशवो
विश्वास-प्रस्तुतिः ...{Loading}...
येनौषधयो गर्भिनीः
पशवो येन गर्भिनः ।
तेषां गर्भस्य यो गर्भस्
तेन त्वं गर्भिणी भव ॥
मूलम् ...{Loading}...
मूलम् (GR)
येनौषधयो गर्भिनीः
पशवो येन गर्भिनः ।
तेषां गर्भस्य यो गर्भस्
तेन त्वं गर्भिणी भव ॥
सर्वाष् टीकाः ...{Loading}...
०८ वि ते ग्रन्थिम्
विश्वास-प्रस्तुतिः ...{Loading}...
वि ते ग्रन्थिं चृतामसि
धाता गर्भं दधातु ते ।
आ योनिं पुत्रो रोहतु
जननं प्रति जायताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि ते ग्रन्थिं चृतामसि
धाता गर्भं दधातु ते ।
आ योनिं पुत्रो रोहतु
जननं प्रति जायताम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ जनिष्ट हि महिया
विश्वास-प्रस्तुतिः ...{Loading}...
जनिष्ट हि महिया
आ योनिं सम् इहासरत् ।
अथा सोम इव भक्षणम्
आ गर्भः सीदत्व् ऋत्वियम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
जनिष्ट हि महिया
आ योनिं सम् इहासरत् ।
अथा सोम इव भक्षणम्
आ गर्भः सीदत्व् ऋत्वियम् ॥
सर्वाष् टीकाः ...{Loading}...
१० धातः श्रेष्ठेन रूपेण
विश्वास-प्रस्तुतिः ...{Loading}...
धातः श्रेष्ठेन रूपेण-
-अस्या नार्या गवीन्योः ।
पुमांसं पुत्रम् आ धेहि
दशमे मासि सूतवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
धातः श्रेष्ठेन रूपेण-
-अस्या नार्या गवीन्योः ।
पुमांसं पुत्रम् आ धेहि
दशमे मासि सूतवे ॥