००२

सर्वाष् टीकाः ...{Loading}...

०१ तक्मन् भ्रात्रा बलासेन

विश्वास-प्रस्तुतिः ...{Loading}...

तक्मन् भ्रात्रा बलासेन
स्वस्रा कासिकया सह ।
पाम्ना भ्रातृव्येण
नश्येतो मरटाङ् अभि ॥

०२ गन्धारिभ्यो मूजवद्भ्यः काशिभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

गन्धारिभ्यो मूजवद्भ्यः
काशिभ्यो मगधेभ्यः ।
जने प्रियम् इव शेवधिं
तक्मानं परि दध्मसि ॥

०३ नार्कविन्दान् नार्विदालान् नान्नदीम्

विश्वास-प्रस्तुतिः ...{Loading}...

नार्कविन्दान् नार्विदालान्
नान्नदीं वर्तकावतीम् ।
व्रतानि तक्मने ब्रूमो
अन्यक्षेत्राणि वा इमाः ॥

०४ अन्यक्षेत्रे न रमते

विश्वास-प्रस्तुतिः ...{Loading}...

अन्यक्षेत्रे न रमते
सहस्राक्षो अमर्त्यः ।
अभूद् उ प्रार्थस् तक्मा
स गमिष्यति बलिहिकाम् ॥

०५ अदो गच्छ मूजवतस्

विश्वास-प्रस्तुतिः ...{Loading}...

अदो गच्छ मूजवतस्
ततो वा घ परस्तरम् ।
मा स्मातो अभ्यैर् नः पुनस्
तत् त्वा तक्मन्न् उप ब्रुवे ॥

०६ परस्मैव त्वं चर

विश्वास-प्रस्तुतिः ...{Loading}...

परस्मैव त्वं चर
परमस्यां परावति ।
यथा नो नान्तम् आयसि
यथा नो नाभिशोचया ॥