००१

सर्वाष् टीकाः ...{Loading}...

०१ अग्निस् तक्मानम् अप

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निस् तक्मानम् अप बाधताम् इतः
सोमो ग्रावा मरुतः पूतदक्षाः ।
वेदिर् बर्हिः समिधः शोशुचाना
अप रक्षांस्य् अमुया धमन्तु ॥

०२ अयं यो रुरो

विश्वास-प्रस्तुतिः ...{Loading}...

अयं यो रुरो अभिशोचयिष्णुर्
विश्वा रूपाणि हरिता कृणोति ।
तस्मै ते ऽरुणाय बभ्रवे तपुर्
मघाय नमो ऽस्तु तक्मने ॥

०३ तक्मन् सार्थिनम् इच्छस्व

विश्वास-प्रस्तुतिः ...{Loading}...

तक्मन् सार्थिनम् इच्छस्व
वशी सन् मृडयासि नः ।
अथेहि यत्र ते गृहा
अनिनूर्त्तेषु दस्युषु ॥

०४ यः पुरुषः पारुषेयो

विश्वास-प्रस्तुतिः ...{Loading}...

यः पुरुषः पारुषेयो
ऽवध्वंस इवारुणः ।
तक्मानं विश्वधावीर्य- (Bhatt. -vīryā adhar-)
-अधराञ्चं परा सुव ॥

०५ अधराञ्चं प्र हिणोमि

विश्वास-प्रस्तुतिः ...{Loading}...

अधराञ्चं प्र हिणोमि
मनस् कृत्वा तक्मने ।
शकम्भरस्य मुष्टिहा
पुनर् गच्छ महावृषान् ॥

०६ महावृषान् मूजवत ओक

विश्वास-प्रस्तुतिः ...{Loading}...

महावृषान् मूजवत
ओक एधि परेत्य ।
व्रतानि तक्मने ब्रूमो
अन्यक्षेत्राणि वा इमाः ॥

०७ ओको अस्य मूजवन्त

विश्वास-प्रस्तुतिः ...{Loading}...

ओको अस्य मूजवन्त
ओको अस्य महावृषाः ।
याज् जातस् तक्मं ताद् असि
बलिहिकेषु न्योचरः ॥

०८ तक्मन् व्याल विगद

विश्वास-प्रस्तुतिः ...{Loading}...

तक्मन् व्याल विगद
व्यङ्ग भूरि यावय ।
दासीं निष्टक्वरीम् इच्छ
तां वज्रेण सम् अर्पय ॥

०९ गिरिं गच्छ गिरिजासि

विश्वास-प्रस्तुतिः ...{Loading}...

गिरिं गच्छ गिरिजासि
गिरौ ते माहिषो गृहः ।
दासीम् इच्छ प्रफर्व्यं
तां तक्मन् वीव धूनुहि ॥

१० यस् त्वं शीतो

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वं शीतो अथो रूरः
सह कासावीवियः ।
भिमास् ते तक्मन् हेतयस्
ताभि स्म परि वृङ्धि नः ॥