सर्वाष् टीकाः ...{Loading}...
०१ अग्निस् तक्मानम् अप
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निस् तक्मानम् अप बाधताम् इतः
सोमो ग्रावा मरुतः पूतदक्षाः ।
वेदिर् बर्हिः समिधः शोशुचाना
अप रक्षांस्य् अमुया धमन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निस् तक्मानम् अप बाधताम् इतः
सोमो ग्रावा मरुतः पूतदक्षाः ।
वेदिर् बर्हिः समिधः शोशुचाना
अप रक्षांस्य् अमुया धमन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०२ अयं यो रुरो
विश्वास-प्रस्तुतिः ...{Loading}...
अयं यो रुरो अभिशोचयिष्णुर्
विश्वा रूपाणि हरिता कृणोति ।
तस्मै ते ऽरुणाय बभ्रवे तपुर्
मघाय नमो ऽस्तु तक्मने ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं यो रुरो अभिशोचयिष्णुर्
विश्वा रूपाणि हरिता कृणोति ।
तस्मै ते ऽरुणाय बभ्रवे तपुर्
मघाय नमो ऽस्तु तक्मने ॥
सर्वाष् टीकाः ...{Loading}...
०३ तक्मन् सार्थिनम् इच्छस्व
विश्वास-प्रस्तुतिः ...{Loading}...
तक्मन् सार्थिनम् इच्छस्व
वशी सन् मृडयासि नः ।
अथेहि यत्र ते गृहा
अनिनूर्त्तेषु दस्युषु ॥
मूलम् ...{Loading}...
मूलम् (GR)
तक्मन् सार्थिनम् इच्छस्व
वशी सन् मृडयासि नः ।
अथेहि यत्र ते गृहा
अनिनूर्त्तेषु दस्युषु ॥
सर्वाष् टीकाः ...{Loading}...
०४ यः पुरुषः पारुषेयो
विश्वास-प्रस्तुतिः ...{Loading}...
यः पुरुषः पारुषेयो
ऽवध्वंस इवारुणः ।
तक्मानं विश्वधावीर्य- (Bhatt. -vīryā adhar-)
-अधराञ्चं परा सुव ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः पुरुषः पारुषेयो
ऽवध्वंस इवारुणः ।
तक्मानं विश्वधावीर्य- (Bhatt. -vīryā adhar-)
-अधराञ्चं परा सुव ॥
सर्वाष् टीकाः ...{Loading}...
०५ अधराञ्चं प्र हिणोमि
विश्वास-प्रस्तुतिः ...{Loading}...
अधराञ्चं प्र हिणोमि
मनस् कृत्वा तक्मने ।
शकम्भरस्य मुष्टिहा
पुनर् गच्छ महावृषान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अधराञ्चं प्र हिणोमि
मनस् कृत्वा तक्मने ।
शकम्भरस्य मुष्टिहा
पुनर् गच्छ महावृषान् ॥
सर्वाष् टीकाः ...{Loading}...
०६ महावृषान् मूजवत ओक
विश्वास-प्रस्तुतिः ...{Loading}...
महावृषान् मूजवत
ओक एधि परेत्य ।
व्रतानि तक्मने ब्रूमो
अन्यक्षेत्राणि वा इमाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
महावृषान् मूजवत
ओक एधि परेत्य ।
व्रतानि तक्मने ब्रूमो
अन्यक्षेत्राणि वा इमाः ॥
सर्वाष् टीकाः ...{Loading}...
०७ ओको अस्य मूजवन्त
विश्वास-प्रस्तुतिः ...{Loading}...
ओको अस्य मूजवन्त
ओको अस्य महावृषाः ।
याज् जातस् तक्मं ताद् असि
बलिहिकेषु न्योचरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ओको अस्य मूजवन्त
ओको अस्य महावृषाः ।
याज् जातस् तक्मं ताद् असि
बलिहिकेषु न्योचरः ॥
सर्वाष् टीकाः ...{Loading}...
०८ तक्मन् व्याल विगद
विश्वास-प्रस्तुतिः ...{Loading}...
तक्मन् व्याल विगद
व्यङ्ग भूरि यावय ।
दासीं निष्टक्वरीम् इच्छ
तां वज्रेण सम् अर्पय ॥
मूलम् ...{Loading}...
मूलम् (GR)
तक्मन् व्याल विगद
व्यङ्ग भूरि यावय ।
दासीं निष्टक्वरीम् इच्छ
तां वज्रेण सम् अर्पय ॥
सर्वाष् टीकाः ...{Loading}...
०९ गिरिं गच्छ गिरिजासि
विश्वास-प्रस्तुतिः ...{Loading}...
गिरिं गच्छ गिरिजासि
गिरौ ते माहिषो गृहः ।
दासीम् इच्छ प्रफर्व्यं
तां तक्मन् वीव धूनुहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
गिरिं गच्छ गिरिजासि
गिरौ ते माहिषो गृहः ।
दासीम् इच्छ प्रफर्व्यं
तां तक्मन् वीव धूनुहि ॥
सर्वाष् टीकाः ...{Loading}...
१० यस् त्वं शीतो
विश्वास-प्रस्तुतिः ...{Loading}...
यस् त्वं शीतो अथो रूरः
सह कासावीवियः ।
भिमास् ते तक्मन् हेतयस्
ताभि स्म परि वृङ्धि नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् त्वं शीतो अथो रूरः
सह कासावीवियः ।
भिमास् ते तक्मन् हेतयस्
ताभि स्म परि वृङ्धि नः ॥