सर्वाष् टीकाः ...{Loading}...
०१ उत्सेध सेध गा
विश्वास-प्रस्तुतिः ...{Loading}...
उत्सेध सेध गा अजन्
विन्देहेरां महस् कृधि ।
मा वो रिषत् कूटग्राहो (Bhatt. riṣāt)
मा व आ शारि लाङ्गलम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत्सेध सेध गा अजन्
विन्देहेरां महस् कृधि ।
मा वो रिषत् कूटग्राहो (Bhatt. riṣāt)
मा व आ शारि लाङ्गलम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ मो अस्माकम् उग्राः
विश्वास-प्रस्तुतिः ...{Loading}...
मो अस्माकम् उग्राः संरब्धास् (Bhatt. mo [’]smākam)
तन्वः किं चनाममत् ।
रायस्पोषं शुनासीरा
अथो सीताभगश् च यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मो अस्माकम् उग्राः संरब्धास् (Bhatt. mo [’]smākam)
तन्वः किं चनाममत् ।
रायस्पोषं शुनासीरा
अथो सीताभगश् च यः ॥
सर्वाष् टीकाः ...{Loading}...
०३ देष्ट्री समुद्रः सिनीवाली
विश्वास-प्रस्तुतिः ...{Loading}...
देष्ट्री समुद्रः सिनीवाली
कृषिं नो अभि हिन्वत ।
इमा याः पञ्च प्रदिशस्
ता वातो अभि हिन्वत ।
वलीके सत्वताम् इव
तीव्रा वर्षन्तु वृष्टयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
देष्ट्री समुद्रः सिनीवाली
कृषिं नो अभि हिन्वत ।
इमा याः पञ्च प्रदिशस्
ता वातो अभि हिन्वत ।
वलीके सत्वताम् इव
तीव्रा वर्षन्तु वृष्टयः ॥
सर्वाष् टीकाः ...{Loading}...
०४ शुनं कीनाशो अन्व्
विश्वास-प्रस्तुतिः ...{Loading}...
शुनं कीनाशो अन्व् एतु वाहाञ्
छुनं फालो विनुदन्न् एतु भूमिम् ।
शुनासीरा हविषा वावृधाना
शुनं धान्यानि कृणुतां युवं नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शुनं कीनाशो अन्व् एतु वाहाञ्
छुनं फालो विनुदन्न् एतु भूमिम् ।
शुनासीरा हविषा वावृधाना
शुनं धान्यानि कृणुतां युवं नः ॥
सर्वाष् टीकाः ...{Loading}...
०५ या नः पीपरद्
विश्वास-प्रस्तुतिः ...{Loading}...
या नः पीपरद् अश्विना
ज्योतिष्मती तमस् तिरः ।
ताम् अस्मे रासेताम् इषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
या नः पीपरद् अश्विना
ज्योतिष्मती तमस् तिरः ।
ताम् अस्मे रासेताम् इषम् ॥